| RArṇ, 8, 17.2 |
| kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 41.0 |
| bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // | Kontext |
| RājNigh, 13, 195.1 |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCūM, 14, 53.2 |
| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // | Kontext |
| RHT, 12, 8.2 |
| pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // | Kontext |
| RKDh, 1, 1, 180.2 |
| mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // | Kontext |
| RKDh, 1, 2, 65.2 |
| pratimānaṃ mānasamaṃ loharūpyādikalpitam // | Kontext |
| RRÅ, V.kh., 16, 3.2 |
| eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // | Kontext |
| RRÅ, V.kh., 18, 124.2 |
| tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // | Kontext |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext |