| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext |
| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Kontext |
| ÅK, 1, 26, 230.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext |
| ÅK, 2, 1, 351.1 |
| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / | Kontext |
| RCūM, 10, 144.1 |
| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext |
| RKDh, 1, 1, 159.2 |
| dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // | Kontext |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext |
| RRÅ, V.kh., 9, 50.1 |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext |
| RRS, 10, 51.2 |
| vanotpalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RRS, 4, 39.1 |
| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / | Kontext |
| RSK, 2, 8.2 |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext |