| RājNigh, 13, 165.1 |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 4, 6.2 |
| bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // | Kontext |
| RCint, 8, 182.1 |
| kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Kontext |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext |
| RCūM, 16, 19.1 |
| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Kontext |