| ÅK, 1, 26, 97.2 |
| kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // | Kontext |
| ÅK, 2, 1, 157.2 |
| puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // | Kontext |
| RArṇ, 17, 84.2 |
| secanācchatavāreṇa nāgaṃ rañjayati priye // | Kontext |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
| RRÅ, R.kh., 6, 17.1 |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Kontext |
| RRÅ, V.kh., 3, 31.1 |
| secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 6, 16.1 |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Kontext |
| RRÅ, V.kh., 7, 126.2 |
| jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // | Kontext |
| RRS, 11, 133.1 |
| aratau śītatoyena mastakopari secanam / | Kontext |