| ÅK, 1, 26, 59.2 |
| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext |
| ÅK, 2, 1, 43.1 |
| iti gandhakatattvajñāḥ kecidanye pracakṣate / | Kontext |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext |
| RAdhy, 1, 8.2 |
| tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // | Kontext |
| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
| RArṇ, 11, 162.2 |
| rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // | Kontext |
| RArṇ, 16, 26.2 |
| jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu // | Kontext |
| RCint, 6, 16.2 |
| prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // | Kontext |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext |
| RMañj, 1, 12.1 |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext |
| RRÅ, V.kh., 4, 1.3 |
| satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ // | Kontext |