ÅK, 1, 26, 243.2 |
sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Kontext |
ÅK, 2, 1, 149.1 |
pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / | Kontext |
RArṇ, 17, 69.1 |
pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Kontext |
RCint, 6, 18.2 |
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext |
RMañj, 6, 345.2 |
doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Kontext |
RPSudh, 7, 13.2 |
bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Kontext |
RRÅ, V.kh., 11, 19.2 |
athavā pātanāyantre pācanādutthito bhavet / | Kontext |
RRÅ, V.kh., 12, 1.2 |
tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
RRÅ, V.kh., 12, 41.1 |
kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Kontext |
RRÅ, V.kh., 16, 50.2 |
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |
RRÅ, V.kh., 5, 24.1 |
ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext |
RRÅ, V.kh., 6, 123.2 |
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |