| ÅK, 1, 26, 243.2 |
| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Kontext |
| ÅK, 2, 1, 149.1 |
| pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / | Kontext |
| RArṇ, 17, 69.1 |
| pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Kontext |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext |
| RMañj, 6, 345.2 |
| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Kontext |
| RPSudh, 7, 13.2 |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Kontext |
| RRÅ, V.kh., 11, 19.2 |
| athavā pātanāyantre pācanādutthito bhavet / | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRÅ, V.kh., 12, 41.1 |
| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 16, 50.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 6, 123.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Kontext |