| BhPr, 1, 8, 134.2 |
| malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Kontext |
| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCint, 8, 175.1 |
| atyantavātaśītātapayānasnānavegarodhādīn / | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RHT, 14, 4.1 |
| lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / | Kontext |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Kontext |
| RKDh, 1, 1, 268.1 |
| saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Kontext |
| RPSudh, 1, 83.2 |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Kontext |
| ŚdhSaṃh, 2, 11, 12.1 |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / | Kontext |