| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Kontext |
| RArṇ, 12, 202.2 |
| sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // | Kontext |
| RArṇ, 12, 204.2 |
| cakratulyaṃ bhramatyetadāyudhāni nikṛntati // | Kontext |
| RArṇ, 14, 24.1 |
| pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / | Kontext |
| RArṇ, 15, 63.6 |
| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext |
| RCūM, 14, 90.2 |
| tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // | Kontext |
| RCūM, 4, 47.1 |
| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RKDh, 1, 1, 75.1 |
| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / | Kontext |
| RKDh, 1, 1, 271.1 |
| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / | Kontext |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext |
| RMañj, 4, 3.1 |
| hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / | Kontext |
| RMañj, 4, 9.1 |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Kontext |
| RMañj, 4, 9.1 |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Kontext |
| RPSudh, 5, 16.2 |
| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // | Kontext |
| RPSudh, 5, 21.2 |
| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Kontext |
| RRÅ, V.kh., 20, 18.1 |
| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 21.1 |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 10.1 |
| tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / | Kontext |