| ÅK, 2, 1, 267.1 |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Kontext |
| ÅK, 2, 1, 270.2 |
| karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // | Kontext |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
| RArṇ, 7, 38.1 |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext |
| RCint, 6, 83.3 |
| tārasya rañjako nāgo vātapittakaphāpahaḥ // | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RHT, 4, 23.2 |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext |
| RKDh, 1, 1, 67.6 |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / | Kontext |
| RRÅ, V.kh., 10, 37.2 |
| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext |
| RRÅ, V.kh., 15, 21.3 |
| ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 22.3 |
| saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // | Kontext |
| RRÅ, V.kh., 15, 25.0 |
| daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // | Kontext |
| RRÅ, V.kh., 15, 90.1 |
| tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 15, 110.1 |
| jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 15, 121.1 |
| tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / | Kontext |
| RRÅ, V.kh., 16, 25.2 |
| tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 16, 34.2 |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Kontext |
| RRÅ, V.kh., 18, 63.2 |
| pūrvavatkramayogena tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 66.1 |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Kontext |
| RRÅ, V.kh., 18, 68.2 |
| jārayetpūrvayogena tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 18, 71.2 |
| ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // | Kontext |
| RRÅ, V.kh., 18, 76.1 |
| tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / | Kontext |
| RRÅ, V.kh., 18, 92.2 |
| dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // | Kontext |
| RRÅ, V.kh., 4, 116.1 |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Kontext |