| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| ÅK, 1, 26, 160.2 |
| tayā viracitā mūṣā vajradrāvaṇake hitā // | Kontext |
| ÅK, 1, 26, 183.2 |
| patralepe tathā raṅge dvandvamelāpake hitam // | Kontext |
| ÅK, 1, 26, 185.1 |
| bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / | Kontext |
| ÅK, 1, 26, 197.1 |
| kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / | Kontext |
| ÅK, 1, 26, 219.1 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / | Kontext |
| ÅK, 2, 1, 181.1 |
| patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / | Kontext |
| ÅK, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| ÅK, 2, 1, 284.1 |
| sauvīramañjanaṃ caiva raktapittaharaṃ hitam / | Kontext |
| ÅK, 2, 1, 296.1 |
| puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / | Kontext |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| BhPr, 1, 8, 157.2 |
| kapardikā himā netrahitā sphoṭakṣayāpahā / | Kontext |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| KaiNigh, 2, 59.1 |
| kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / | Kontext |
| KaiNigh, 2, 81.2 |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Kontext |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Kontext |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| MPālNigh, 4, 15.2 |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Kontext |
| MPālNigh, 4, 33.1 |
| kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / | Kontext |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Kontext |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Kontext |
| RArṇ, 4, 42.2 |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // | Kontext |
| RArṇ, 6, 48.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RArṇ, 6, 77.0 |
| klībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ // | Kontext |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext |
| RCint, 3, 218.1 |
| hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / | Kontext |
| RCint, 7, 35.1 |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / | Kontext |
| RCint, 8, 85.2 |
| matsyarājā ime proktā hitamatsyeṣu yojayet // | Kontext |
| RCint, 8, 88.3 |
| hitānyetāni vasūni lohametatsamaśnatām // | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext |
| RCūM, 13, 78.2 |
| āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RCūM, 14, 172.2 |
| viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 14, 177.2 |
| bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 5, 126.2 |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // | Kontext |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RCūM, 9, 16.1 |
| madhūkasya ca tailaiśca tailavargo rase hitaḥ / | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RHT, 5, 29.1 |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Kontext |
| RKDh, 1, 1, 52.2 |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Kontext |
| RKDh, 1, 1, 119.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RKDh, 1, 1, 190.2 |
| saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // | Kontext |
| RKDh, 1, 1, 193.1 |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā / | Kontext |
| RKDh, 1, 2, 26.9 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext |
| RKDh, 1, 2, 69.1 |
| kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ / | Kontext |
| RKDh, 1, 2, 71.1 |
| prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā / | Kontext |
| RMañj, 2, 58.2 |
| hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Kontext |
| RMañj, 4, 21.1 |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / | Kontext |
| RMañj, 6, 53.2 |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / | Kontext |
| RMañj, 6, 62.1 |
| prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / | Kontext |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Kontext |
| RMañj, 6, 171.2 |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Kontext |
| RMañj, 6, 325.1 |
| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / | Kontext |
| RMañj, 6, 337.2 |
| ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Kontext |
| RMañj, 6, 340.1 |
| recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Kontext |
| RPSudh, 10, 29.2 |
| mūṣā sā musalākhyā syāccakrībaddharase hitā // | Kontext |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Kontext |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext |
| RRÅ, V.kh., 10, 57.1 |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 66.2 |
| viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe // | Kontext |
| RRÅ, V.kh., 10, 69.0 |
| jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe // | Kontext |
| RRÅ, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 49.0 |
| dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext |
| RRÅ, V.kh., 14, 18.1 |
| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 16, 14.2 |
| tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // | Kontext |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 18, 139.2 |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / | Kontext |
| RRÅ, V.kh., 19, 18.2 |
| tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Kontext |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Kontext |
| RRÅ, V.kh., 3, 26.1 |
| prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Kontext |
| RRS, 10, 31.2 |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // | Kontext |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 92.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RRS, 5, 201.3 |
| viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // | Kontext |
| RRS, 5, 207.2 |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Kontext |
| RRS, 5, 208.2 |
| bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RRS, 5, 214.2 |
| amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Kontext |
| ŚdhSaṃh, 2, 12, 65.1 |
| kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
| ŚdhSaṃh, 2, 12, 120.2 |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |
| ŚdhSaṃh, 2, 12, 171.2 |
| nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // | Kontext |