| ÅK, 1, 26, 192.1 |
| vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / | Kontext |
| ÅK, 2, 1, 105.1 |
| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext |
| ÅK, 2, 1, 151.2 |
| māraṇe ghanasattvasya ghanapatrasya māraṇe // | Kontext |
| ÅK, 2, 1, 151.2 |
| māraṇe ghanasattvasya ghanapatrasya māraṇe // | Kontext |
| ÅK, 2, 1, 188.2 |
| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // | Kontext |
| ÅK, 2, 1, 291.1 |
| caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / | Kontext |
| ÅK, 2, 1, 292.1 |
| śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / | Kontext |
| ÅK, 2, 1, 293.1 |
| jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / | Kontext |
| BhPr, 1, 8, 24.2 |
| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 2, 3, 53.2 |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext |
| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext |
| RAdhy, 1, 29.2 |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Kontext |
| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Kontext |
| RAdhy, 1, 106.2 |
| ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // | Kontext |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Kontext |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Kontext |
| RArṇ, 4, 20.1 |
| jāraṇe māraṇe caiva rasarājasya rañjane / | Kontext |
| RArṇ, 6, 84.0 |
| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Kontext |
| RArṇ, 6, 103.2 |
| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Kontext |
| RArṇ, 6, 104.2 |
| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Kontext |
| RArṇ, 7, 147.1 |
| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Kontext |
| RCint, 5, 22.0 |
| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Kontext |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext |
| RCint, 8, 67.1 |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Kontext |
| RCint, 8, 106.1 |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Kontext |
| RCint, 8, 109.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext |
| RCint, 8, 198.1 |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Kontext |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext |
| RCūM, 11, 2.2 |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext |
| RCūM, 12, 35.1 |
| satyavāk etadvajrasya māraṇam / | Kontext |
| RCūM, 14, 14.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext |
| RCūM, 14, 15.1 |
| arilohena lohasya māraṇaṃ durguṇapradam / | Kontext |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext |
| RHT, 3, 26.1 |
| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Kontext |
| RKDh, 1, 1, 61.2 |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Kontext |
| RKDh, 1, 1, 178.2 |
| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext |
| RKDh, 1, 2, 43.5 |
| idaṃ sarvatra lohādimāraṇe jñeyam / | Kontext |
| RKDh, 1, 2, 43.6 |
| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Kontext |
| RKDh, 1, 2, 43.6 |
| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / | Kontext |
| RKDh, 1, 2, 46.1 |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Kontext |
| RKDh, 1, 2, 49.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RMañj, 4, 14.0 |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Kontext |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext |
| RMañj, 5, 28.2 |
| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Kontext |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Kontext |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Kontext |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Kontext |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Kontext |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext |
| RRÅ, R.kh., 3, 1.1 |
| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Kontext |
| RRÅ, R.kh., 3, 19.2 |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Kontext |
| RRÅ, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext |
| RRÅ, R.kh., 3, 43.1 |
| ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Kontext |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext |
| RRÅ, R.kh., 8, 5.2 |
| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Kontext |
| RRÅ, R.kh., 8, 50.2 |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Kontext |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 16, 52.2 |
| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Kontext |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Kontext |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Kontext |
| RRÅ, V.kh., 3, 63.2 |
| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // | Kontext |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext |
| RRS, 3, 14.2 |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext |
| RRS, 4, 40.1 |
| satyavāk etadvajrasya māraṇam / | Kontext |
| RRS, 5, 13.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext |
| RRS, 5, 13.3 |
| arilohena lohasya māraṇaṃ durguṇapradam // | Kontext |
| RRS, 5, 52.2 |
| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Kontext |
| RRS, 5, 100.1 |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext |
| RSK, 2, 55.2 |
| tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // | Kontext |