| BhPr, 1, 8, 98.2 |
| ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // | Kontext |
| RājNigh, 13, 63.2 |
| cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // | Kontext |
| RājNigh, 13, 136.1 |
| vālukā madhurā śītā saṃtāpaśramanāśinī / | Kontext |
| RCint, 7, 38.1 |
| saṃtāpaḥ prathame vege dvitīye vepathurbhavet / | Kontext |
| RCūM, 14, 64.1 |
| atireke 'tivāntau ca santāpe cātimātrake / | Kontext |
| RCūM, 16, 49.1 |
| kandarpadarpajidrūpe pāpasantāpavarjitaḥ / | Kontext |
| RHT, 10, 13.2 |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
| RMañj, 5, 25.2 |
| aruciścittasantāpa ete doṣā viṣopamāḥ // | Kontext |
| RRS, 11, 20.2 |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Kontext |