| BhPr, 1, 8, 21.1 | 
	|   tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Context | 
	| BhPr, 1, 8, 22.1 | 
	|   śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Context | 
	| BhPr, 1, 8, 112.2 | 
	|   saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Context | 
	| KaiNigh, 2, 125.2 | 
	|   śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Context | 
	| MPālNigh, 4, 20.1 | 
	|   gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Context | 
	| MPālNigh, 4, 20.2 | 
	|   kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Context | 
	| MPālNigh, 4, 49.2 | 
	|   puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Context | 
	| RArṇ, 1, 11.2 | 
	|   śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Context | 
	| RCint, 3, 53.1 | 
	|   devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context | 
	| RCint, 3, 196.2 | 
	|   mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Context | 
	| RCint, 3, 202.2 | 
	|   maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Context | 
	| RCint, 4, 30.1 | 
	|   vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Context | 
	| RCint, 8, 214.2 | 
	|   vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // | Context | 
	| RMañj, 3, 54.2 | 
	|   vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Context | 
	| RMañj, 6, 24.1 | 
	|   malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Context | 
	| RMañj, 6, 264.2 | 
	|   vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Context | 
	| RPSudh, 2, 84.2 | 
	|   śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Context | 
	| RRĂ…, R.kh., 8, 32.1 | 
	|   āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Context | 
	| RRS, 2, 2.1 | 
	|   devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context | 
	| RRS, 5, 30.1 | 
	|   āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context | 
	| RSK, 2, 12.1 | 
	|   vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Context | 
	| ŚdhSaṃh, 2, 12, 267.1 | 
	|   taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Context |