| MPālNigh, 4, 48.1 |
| samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ / | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCint, 8, 122.2 |
| śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext |
| RPSudh, 1, 29.1 |
| dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Kontext |
| RPSudh, 3, 9.1 |
| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Kontext |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, V.kh., 1, 71.2 |
| harṣayed dvijadevāṃśca tarpayediṣṭadevatām // | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |