| RājNigh, 13, 197.1 |
| saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / | Kontext |
| RCint, 7, 91.1 |
| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Kontext |
| RCūM, 15, 40.2 |
| tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Kontext |
| RHT, 12, 2.2 |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // | Kontext |
| RMañj, 3, 67.1 |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
| RRÅ, V.kh., 19, 101.1 |
| tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / | Kontext |
| RRÅ, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |