| RArṇ, 11, 143.1 |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / | Kontext |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Kontext |
| RArṇ, 12, 247.1 |
| yojanānāṃ śataṃ gatvā punareva nivartate / | Kontext |
| RArṇ, 12, 286.2 |
| tasya paścimato devi yojanadvitaye punaḥ / | Kontext |
| RArṇ, 7, 15.2 |
| naśyanti yojanaśate kas tasmāllohavedhakaraḥ // | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Kontext |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RPSudh, 1, 16.1 |
| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Kontext |