| BhPr, 1, 8, 102.1 | 
	| hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / | Kontext | 
	| KaiNigh, 2, 61.1 | 
	| maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam / | Kontext | 
	| MPālNigh, 4, 34.1 | 
	| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / | Kontext | 
	| RArṇ, 7, 50.1 | 
	| laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam / | Kontext | 
	| RājNigh, 13, 56.2 | 
	| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // | Kontext | 
	| RCint, 6, 24.3 | 
	| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Kontext | 
	| RCūM, 14, 40.1 | 
	| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Kontext | 
	| RCūM, 14, 40.2 | 
	| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
	| RKDh, 1, 1, 156.1 | 
	| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Kontext | 
	| RMañj, 6, 82.1 | 
	| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / | Kontext | 
	| RPSudh, 4, 35.2 | 
	| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext | 
	| RRS, 5, 42.1 | 
	| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Kontext | 
	| RRS, 5, 42.2 | 
	| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
	| RSK, 2, 14.1 | 
	| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext | 
	| RSK, 2, 15.1 | 
	| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |