| RArṇ, 12, 190.1 |
| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Kontext |
| RArṇ, 14, 91.2 |
| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 93.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Kontext |
| RArṇ, 14, 95.2 |
| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 17, 115.2 |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Kontext |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 14, 95.2 |
| tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 14, 105.3 |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 15, 114.2 |
| koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 18, 82.0 |
| drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 20, 77.0 |
| deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 20, 98.1 |
| tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 11.2 |
| tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 65.0 |
| drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 103.3 |
| tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 107.2 |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 118.3 |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext |
| RRÅ, V.kh., 9, 114.3 |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext |