| RCint, 8, 50.2 |
| tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Kontext |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext |
| RCūM, 13, 45.1 |
| sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / | Kontext |
| RMañj, 6, 50.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext |
| RPSudh, 1, 164.2 |
| anupānena bhuñjīta parṇakhaṇḍikayā saha // | Kontext |
| RRĂ…, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 49.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext |