| RArṇ, 12, 79.3 |
| nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // | Kontext |
| RArṇ, 12, 193.1 |
| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Kontext |
| RArṇ, 15, 198.1 |
| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Kontext |
| RArṇ, 16, 25.2 |
| sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // | Kontext |
| RCint, 8, 59.1 |
| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext |
| RCint, 8, 93.1 |
| śaṅkareṇa samākhyāto yakṣarājānukampayā / | Kontext |
| RCūM, 16, 60.2 |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Kontext |
| RCūM, 16, 73.1 |
| sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / | Kontext |
| RCūM, 16, 84.2 |
| pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake / | Kontext |
| RMañj, 6, 325.2 |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Kontext |
| RRÅ, V.kh., 12, 70.0 |
| koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 142.3 |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 9, 41.0 |
| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 64.3 |
| svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext |