| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Kontext |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Kontext |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext |
| RājNigh, 13, 20.1 |
| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / | Kontext |
| RājNigh, 13, 170.2 |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 172.5 |
| kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat // | Kontext |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RHT, 4, 12.2 |
| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext |
| RHT, 8, 12.1 |
| athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / | Kontext |
| RMañj, 2, 42.2 |
| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext |
| RPSudh, 3, 33.1 |
| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Kontext |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext |
| RSK, 2, 14.2 |
| ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // | Kontext |