| ÅK, 2, 1, 316.2 |
| ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // | Context |
| ÅK, 2, 1, 329.2 |
| sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // | Context |
| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context |
| BhPr, 1, 8, 25.1 |
| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Context |
| BhPr, 1, 8, 31.1 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| BhPr, 1, 8, 41.2 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Context |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 1, 8, 75.1 |
| rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase / | Context |
| BhPr, 1, 8, 140.0 |
| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Context |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Context |
| BhPr, 2, 3, 78.1 |
| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Context |
| BhPr, 2, 3, 102.2 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Context |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 2, 3, 125.1 |
| rītikā tu bhaved rūkṣā satiktā lavaṇā rase / | Context |
| KaiNigh, 2, 14.1 |
| rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam / | Context |
| KaiNigh, 2, 15.1 |
| varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / | Context |
| KaiNigh, 2, 16.2 |
| rītistiktā himā rūkṣā vātalā kaphapittajit // | Context |
| KaiNigh, 2, 21.1 |
| rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Context |
| KaiNigh, 2, 25.1 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / | Context |
| KaiNigh, 2, 87.1 |
| gorocanā himā tiktā rūkṣā maṅgalakāntidā / | Context |
| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Context |
| KaiNigh, 2, 105.2 |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Context |
| KaiNigh, 2, 125.1 |
| dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ / | Context |
| KaiNigh, 2, 128.1 |
| ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Context |
| MPālNigh, 4, 10.3 |
| pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // | Context |
| MPālNigh, 4, 11.2 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| MPālNigh, 4, 15.2 |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Context |
| RArṇ, 7, 38.1 |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Context |
| RājNigh, 13, 33.2 |
| rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // | Context |
| RājNigh, 13, 45.1 |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Context |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Context |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Context |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Context |
| RājNigh, 13, 171.1 |
| kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Context |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Context |
| RājNigh, 13, 182.2 |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // | Context |
| RājNigh, 13, 193.1 |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Context |
| RCint, 8, 154.1 |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Context |
| RCūM, 12, 9.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Context |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Context |
| RCūM, 12, 15.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Context |
| RCūM, 12, 18.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Context |
| RCūM, 12, 46.2 |
| cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // | Context |
| RCūM, 12, 49.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Context |
| RCūM, 14, 31.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Context |
| RCūM, 14, 43.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Context |
| RCūM, 14, 133.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Context |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Context |
| RCūM, 14, 164.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Context |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RCūM, 14, 180.1 |
| himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Context |
| RCūM, 15, 13.1 |
| īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt / | Context |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Context |
| RMañj, 5, 49.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Context |
| RPSudh, 4, 91.2 |
| baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Context |
| RPSudh, 4, 94.1 |
| baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Context |
| RPSudh, 4, 107.2 |
| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Context |
| RPSudh, 4, 110.1 |
| raktapittaharā rūkṣā kṛmighnī rītikā matā / | Context |
| RPSudh, 7, 7.1 |
| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Context |
| RPSudh, 7, 9.1 |
| rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Context |
| RPSudh, 7, 12.1 |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Context |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Context |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Context |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Context |
| RPSudh, 7, 47.1 |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Context |
| RRÅ, R.kh., 9, 63.1 |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Context |
| RRÅ, R.kh., 9, 64.1 |
| rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram / | Context |
| RRS, 4, 16.1 |
| rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Context |
| RRS, 4, 22.2 |
| cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // | Context |
| RRS, 4, 25.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Context |
| RRS, 4, 51.1 |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Context |
| RRS, 4, 55.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
| RRS, 5, 26.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Context |
| RRS, 5, 45.2 |
| rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Context |
| RRS, 5, 155.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Context |
| RRS, 5, 193.1 |
| rītistiktarasā rūkṣā jantughnī sāsrapittanut / | Context |
| RRS, 5, 196.1 |
| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Context |
| RRS, 5, 206.1 |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RRS, 5, 213.1 |
| himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam / | Context |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Context |
| RSK, 2, 53.1 |
| mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Context |