| RAdhy, 1, 203.1 |
| mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / | Kontext |
| RArṇ, 7, 3.2 |
| tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // | Kontext |
| RCint, 8, 84.2 |
| pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // | Kontext |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext |
| RMañj, 6, 149.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Kontext |
| RPSudh, 5, 38.1 |
| sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / | Kontext |
| ŚdhSaṃh, 2, 11, 76.2 |
| lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Kontext |
| ŚdhSaṃh, 2, 12, 42.1 |
| khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Kontext |
| ŚdhSaṃh, 2, 12, 249.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 269.1 |
| tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / | Kontext |