| BhPr, 1, 8, 25.1 | |
| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| RArṇ, 10, 19.1 | |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Kontext |
| RArṇ, 15, 95.1 | |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / | Kontext |
| RCint, 8, 160.2 | |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Kontext |
| RRĂ…, V.kh., 8, 41.2 | |
| stambhate nātra saṃdehastāraṃ bhavati śobhanam // | Kontext |
| RSK, 2, 15.1 | |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext |