| RājNigh, 13, 46.1 | 
	|   svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Kontext | 
	| RājNigh, 13, 66.2 | 
	|   bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Kontext | 
	| RCint, 7, 101.0 | 
	|   vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext | 
	| RMañj, 3, 77.2 | 
	|   trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext | 
	| RRÅ, R.kh., 8, 46.2 | 
	|   bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Kontext | 
	| RRÅ, R.kh., 8, 71.1 | 
	|   vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / | Kontext | 
	| RRS, 5, 55.2 | 
	|   vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // | Kontext | 
	| RSK, 2, 17.1 | 
	|   kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 35.2 | 
	|   vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // | Kontext |