| ÅK, 1, 25, 85.2 |
| svedatāpādiyogena svarūpāpādanaṃ punaḥ // | Kontext |
| ÅK, 1, 26, 58.1 |
| vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Kontext |
| ÅK, 2, 1, 52.1 |
| tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / | Kontext |
| ÅK, 2, 1, 78.1 |
| karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / | Kontext |
| ÅK, 2, 1, 195.2 |
| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // | Kontext |
| ÅK, 2, 1, 233.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| BhPr, 1, 8, 21.1 |
| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Kontext |
| BhPr, 1, 8, 112.1 |
| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Kontext |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext |
| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext |
| BhPr, 2, 3, 219.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RAdhy, 1, 383.1 |
| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Kontext |
| RAdhy, 1, 383.1 |
| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Kontext |
| RAdhy, 1, 424.2 |
| tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Kontext |
| RArṇ, 1, 40.2 |
| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Kontext |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 12, 138.1 |
| raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / | Kontext |
| RArṇ, 15, 38.7 |
| tāpayet koṣṇatāpena jalena paripūrayet // | Kontext |
| RArṇ, 15, 85.2 |
| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 7, 143.1 |
| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Kontext |
| RājNigh, 13, 47.2 |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Kontext |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Kontext |
| RCint, 3, 155.1 |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Kontext |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
| RCint, 8, 8.1 |
| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext |
| RCūM, 11, 103.2 |
| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Kontext |
| RCūM, 5, 59.2 |
| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Kontext |
| RKDh, 1, 1, 205.1 |
| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext |
| RMañj, 3, 7.1 |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Kontext |
| RMañj, 6, 75.1 |
| tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / | Kontext |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Kontext |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RPSudh, 5, 104.1 |
| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext |
| RPSudh, 6, 85.2 |
| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext |
| RRÅ, R.kh., 5, 4.1 |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Kontext |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Kontext |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRÅ, V.kh., 20, 67.1 |
| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Kontext |
| RRÅ, V.kh., 4, 10.2 |
| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Kontext |
| RRÅ, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Kontext |
| RRS, 3, 75.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRS, 3, 142.2 |
| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Kontext |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext |
| RRS, 9, 61.2 |
| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Kontext |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Kontext |