| ÅK, 2, 1, 202.2 | |
| sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // | Kontext |
| RArṇ, 7, 72.1 | |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RCint, 8, 144.1 | |
| puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / | Kontext |
| RRÅ, V.kh., 19, 57.0 | |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 91.0 | |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
| RRS, 11, 67.1 | |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |