| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| ÅK, 1, 25, 33.1 |
| mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / | Kontext |
| ÅK, 1, 25, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| ÅK, 1, 25, 80.1 |
| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / | Kontext |
| ÅK, 1, 26, 1.1 |
| raso niyantryate yena yantraṃ taditi kathyate / | Kontext |
| ÅK, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| ÅK, 1, 26, 223.1 |
| ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / | Kontext |
| ÅK, 2, 1, 141.1 |
| utpattyādi ghanasyādau kathitaṃ tadrasāyane / | Kontext |
| ÅK, 2, 1, 261.1 |
| viṣasyādau kathitaṃ hi rasāyanam // | Kontext |
| BhPr, 1, 8, 72.1 |
| pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / | Kontext |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext |
| BhPr, 1, 8, 99.1 |
| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Kontext |
| BhPr, 1, 8, 109.1 |
| saugandhikaśca kathito balir balaraso'pi ca / | Kontext |
| BhPr, 1, 8, 141.2 |
| dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // | Kontext |
| BhPr, 1, 8, 194.2 |
| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Kontext |
| BhPr, 2, 3, 27.2 |
| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Kontext |
| BhPr, 2, 3, 29.2 |
| kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // | Kontext |
| BhPr, 2, 3, 73.2 |
| mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān // | Kontext |
| BhPr, 2, 3, 96.1 |
| kathyate rāmarājena kautūhaladhiyādhunā / | Kontext |
| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Kontext |
| MPālNigh, 4, 20.2 |
| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RArṇ, 1, 13.2 |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // | Kontext |
| RArṇ, 10, 3.2 |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Kontext |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext |
| RArṇ, 12, 82.1 |
| mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam / | Kontext |
| RArṇ, 12, 132.0 |
| citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // | Kontext |
| RArṇ, 12, 235.0 |
| nikṣiptā martyaloke sā samyak te kathayāmyaham // | Kontext |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext |
| RArṇ, 15, 169.0 |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // | Kontext |
| RArṇ, 17, 162.0 |
| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // | Kontext |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Kontext |
| RājNigh, 13, 111.2 |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Kontext |
| RājNigh, 13, 114.2 |
| caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Kontext |
| RCint, 2, 6.0 |
| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext |
| RCint, 3, 30.2 |
| tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // | Kontext |
| RCint, 7, 14.2 |
| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // | Kontext |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCint, 8, 260.2 |
| suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // | Kontext |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RCūM, 14, 83.2 |
| chedane cātiparuṣaṃ honnālam iti kathyate // | Kontext |
| RCūM, 14, 198.1 |
| kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau / | Kontext |
| RCūM, 14, 212.2 |
| ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // | Kontext |
| RCūM, 3, 16.1 |
| cālinī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RCūM, 4, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RCūM, 4, 37.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RCūM, 4, 109.2 |
| suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // | Kontext |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 7.2 |
| krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RHT, 4, 21.2 |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
| RHT, 5, 30.2 |
| sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // | Kontext |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Kontext |
| RKDh, 1, 1, 243.2 |
| ukto nigaḍabandho'yaṃ putrasyāpi na kathyate // | Kontext |
| RKDh, 1, 2, 60.5 |
| evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena / | Kontext |
| RKDh, 1, 2, 60.6 |
| sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / | Kontext |
| RKDh, 1, 2, 61.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext |
| RKDh, 1, 2, 73.1 |
| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Kontext |
| RMañj, 3, 3.2 |
| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Kontext |
| RPSudh, 1, 5.1 |
| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Kontext |
| RPSudh, 1, 8.1 |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext |
| RPSudh, 1, 9.2 |
| rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // | Kontext |
| RPSudh, 1, 25.3 |
| uddeśato mayātraiva nāmāni kathitāni vai // | Kontext |
| RPSudh, 1, 27.1 |
| kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / | Kontext |
| RPSudh, 1, 27.2 |
| nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // | Kontext |
| RPSudh, 1, 36.2 |
| prajāyate vistareṇa kathayāmi yathātatham // | Kontext |
| RPSudh, 1, 47.1 |
| pātanaṃ hi mahatkarma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 60.0 |
| kathitaṃ hi mayā samyak rasāgamanidarśanāt // | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 70.2 |
| kathayāmi samāsena yathāvadrasaśodhanam // | Kontext |
| RPSudh, 1, 76.1 |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / | Kontext |
| RPSudh, 1, 76.2 |
| sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // | Kontext |
| RPSudh, 1, 80.1 |
| ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / | Kontext |
| RPSudh, 1, 93.2 |
| kathayāmi yathātathyaṃ rasarājasya siddhidam // | Kontext |
| RPSudh, 1, 96.2 |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Kontext |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 101.1 |
| atha jāraṇakaṃ karma kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 1, 116.1 |
| dviguṇe triguṇe caiva kathyate 'tra mayā khalu / | Kontext |
| RPSudh, 1, 116.2 |
| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Kontext |
| RPSudh, 1, 139.1 |
| atha vedhavidhānaṃ hi kathayāmi suvistaram / | Kontext |
| RPSudh, 1, 145.1 |
| śītībhūte tamuttārya lepavedhaśca kathyate / | Kontext |
| RPSudh, 1, 146.1 |
| vidhyate tena sahasā kṣepavedhaḥ sa kathyate / | Kontext |
| RPSudh, 1, 149.2 |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // | Kontext |
| RPSudh, 1, 158.2 |
| kathyate 'tra prayatnena vistareṇa mayādhunā // | Kontext |
| RPSudh, 10, 9.1 |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Kontext |
| RPSudh, 10, 10.1 |
| pātinī kathyate saiva vahnimitrā prakīrtitā / | Kontext |
| RPSudh, 10, 11.1 |
| tayā yā racitā mūṣā yogamūṣeti kathyate / | Kontext |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext |
| RPSudh, 10, 13.3 |
| kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // | Kontext |
| RPSudh, 10, 15.2 |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // | Kontext |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext |
| RPSudh, 2, 2.2 |
| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Kontext |
| RPSudh, 2, 11.4 |
| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // | Kontext |
| RPSudh, 2, 17.1 |
| dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / | Kontext |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Kontext |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RPSudh, 2, 71.2 |
| tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // | Kontext |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext |
| RPSudh, 4, 13.1 |
| guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / | Kontext |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 4, 50.2 |
| kathitaṃ somadevena somanāthābhidhaṃ śubham // | Kontext |
| RPSudh, 4, 58.1 |
| kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / | Kontext |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext |
| RPSudh, 4, 106.2 |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // | Kontext |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Kontext |
| RPSudh, 5, 12.0 |
| maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // | Kontext |
| RPSudh, 5, 70.1 |
| ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / | Kontext |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Kontext |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext |
| RPSudh, 6, 9.2 |
| yāni kāryakarāṇyeva satvāni kathitāni vai // | Kontext |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Kontext |
| RPSudh, 6, 22.2 |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext |
| RPSudh, 6, 28.2 |
| nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // | Kontext |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext |
| RPSudh, 6, 47.2 |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / | Kontext |
| RPSudh, 6, 55.2 |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Kontext |
| RPSudh, 6, 73.0 |
| pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // | Kontext |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Kontext |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Kontext |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext |
| RRÅ, R.kh., 1, 2.2 |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // | Kontext |
| RRÅ, R.kh., 3, 19.2 |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 8, 50.2 |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Kontext |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Kontext |
| RRÅ, V.kh., 6, 21.2 |
| samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 7, 96.2 |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Kontext |
| RRS, 11, 9.2 |
| tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // | Kontext |
| RRS, 11, 13.1 |
| rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā / | Kontext |
| RRS, 11, 66.1 |
| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext |
| RRS, 2, 21.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RRS, 5, 77.2 |
| chedane cātiparuṣaṃ hṛnnālamiti kathyate // | Kontext |
| RRS, 7, 10.1 |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / | Kontext |
| RRS, 8, 1.1 |
| kathyate somadevena mugdhavaidyaprabuddhaye / | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RRS, 8, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RSK, 2, 17.2 |
| dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 4.1 |
| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |