| ÅK, 1, 26, 155.1 |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / | Kontext |
| ÅK, 2, 1, 66.1 |
| śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / | Kontext |
| ÅK, 2, 1, 169.2 |
| śvetadūrvārasaistadvadvyāghrīkandarasaistathā // | Kontext |
| ÅK, 2, 1, 292.1 |
| śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / | Kontext |
| BhPr, 1, 8, 9.1 |
| tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 1, 8, 18.1 |
| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 1, 8, 25.1 |
| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| BhPr, 1, 8, 88.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt // | Kontext |
| BhPr, 1, 8, 89.2 |
| śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / | Kontext |
| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Kontext |
| BhPr, 1, 8, 135.2 |
| tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam // | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext |
| BhPr, 2, 3, 43.1 |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Kontext |
| RAdhy, 1, 100.2 |
| śvetārkau śigrudhattūramṛgadūrvā harītakī // | Kontext |
| RAdhy, 1, 102.1 |
| saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / | Kontext |
| RAdhy, 1, 200.1 |
| taddagdhasūtasammiśraṃ śvetabhasma prajāyate / | Kontext |
| RAdhy, 1, 268.1 |
| jvālayetkarpare śvetaṃ devadālyaṅgapañcakam / | Kontext |
| RAdhy, 1, 313.1 |
| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / | Kontext |
| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Kontext |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext |
| RAdhy, 1, 414.1 |
| śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / | Kontext |
| RAdhy, 1, 419.1 |
| drutirjātā śvetadhānyābhrakodbhavā / | Kontext |
| RArṇ, 10, 7.1 |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Kontext |
| RArṇ, 11, 204.1 |
| śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham / | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 11, 207.2 |
| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 12, 179.2 |
| sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // | Kontext |
| RArṇ, 12, 186.1 |
| namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / | Kontext |
| RArṇ, 14, 92.1 |
| śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam / | Kontext |
| RArṇ, 14, 92.2 |
| vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam // | Kontext |
| RArṇ, 14, 130.1 |
| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Kontext |
| RArṇ, 14, 156.2 |
| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Kontext |
| RArṇ, 15, 12.1 |
| śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / | Kontext |
| RArṇ, 15, 32.1 |
| śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 193.2 |
| śvetāśvamāramūlāni mūlaṃ kanakavāruṇī // | Kontext |
| RArṇ, 17, 90.1 |
| śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ / | Kontext |
| RArṇ, 17, 95.2 |
| godhāvatī vajravallī śvetārkaḥ śakravāruṇī // | Kontext |
| RArṇ, 17, 125.2 |
| puṭanācchvetakanakaṃ kurute kuṅkumaprabham // | Kontext |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext |
| RArṇ, 5, 15.2 |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Kontext |
| RArṇ, 5, 16.2 |
| śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / | Kontext |
| RArṇ, 6, 68.1 |
| śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ / | Kontext |
| RArṇ, 6, 94.1 |
| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / | Kontext |
| RArṇ, 6, 101.1 |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Kontext |
| RArṇ, 6, 127.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RArṇ, 7, 103.2 |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Kontext |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Kontext |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Kontext |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Kontext |
| RājNigh, 13, 70.1 |
| śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / | Kontext |
| RājNigh, 13, 71.1 |
| śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Kontext |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RājNigh, 13, 189.1 |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Kontext |
| RājNigh, 13, 211.1 |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / | Kontext |
| RCint, 3, 136.1 |
| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 7, 10.0 |
| gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Kontext |
| RCint, 7, 15.1 |
| antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / | Kontext |
| RCint, 7, 25.1 |
| śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ / | Kontext |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext |
| RCint, 8, 221.1 |
| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / | Kontext |
| RCūM, 10, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RCūM, 10, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Kontext |
| RCūM, 10, 62.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RCūM, 11, 2.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RCūM, 11, 2.2 |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext |
| RCūM, 11, 42.2 |
| svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // | Kontext |
| RCūM, 11, 72.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RCūM, 11, 108.1 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RCūM, 13, 55.1 |
| śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam / | Kontext |
| RCūM, 5, 102.1 |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RHT, 8, 2.2 |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext |
| RKDh, 1, 1, 184.2 |
| śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam // | Kontext |
| RKDh, 1, 1, 224.3 |
| śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / | Kontext |
| RKDh, 1, 1, 225.1 |
| śvetāśmānaḥ śvetapāṣāṇāḥ / | Kontext |
| RKDh, 1, 1, 225.3 |
| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / | Kontext |
| RMañj, 2, 14.1 |
| śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / | Kontext |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Kontext |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RMañj, 3, 32.1 |
| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext |
| RMañj, 6, 335.1 |
| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Kontext |
| RPSudh, 1, 19.1 |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext |
| RPSudh, 1, 20.1 |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Kontext |
| RPSudh, 2, 53.2 |
| tato guñjārasenaiva śvetavṛścīvakasya ca // | Kontext |
| RPSudh, 2, 75.2 |
| śvetā punarnavā ciṃcā sahadevī ca nīlikā // | Kontext |
| RPSudh, 4, 32.3 |
| raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // | Kontext |
| RPSudh, 4, 74.1 |
| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / | Kontext |
| RPSudh, 5, 3.2 |
| śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // | Kontext |
| RPSudh, 5, 4.1 |
| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Kontext |
| RPSudh, 5, 61.1 |
| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext |
| RPSudh, 5, 117.1 |
| karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / | Kontext |
| RPSudh, 6, 11.2 |
| yā lepitā śvetavastre raṅgabandhakarī hi sā // | Kontext |
| RPSudh, 6, 13.1 |
| śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext |
| RPSudh, 6, 30.2 |
| śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // | Kontext |
| RPSudh, 6, 31.1 |
| śvetastu khaṭikākāro lepanāllohamāraṇam / | Kontext |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Kontext |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Kontext |
| RPSudh, 7, 12.1 |
| rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Kontext |
| RPSudh, 7, 15.1 |
| nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / | Kontext |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Kontext |
| RRÅ, R.kh., 2, 28.1 |
| śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam / | Kontext |
| RRÅ, R.kh., 2, 46.1 |
| śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham / | Kontext |
| RRÅ, R.kh., 3, 38.2 |
| saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // | Kontext |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Kontext |
| RRÅ, R.kh., 5, 16.2 |
| rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Kontext |
| RRÅ, R.kh., 6, 30.1 |
| mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ / | Kontext |
| RRÅ, R.kh., 8, 22.2 |
| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // | Kontext |
| RRÅ, R.kh., 8, 67.2 |
| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 10, 27.1 |
| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Kontext |
| RRÅ, V.kh., 10, 33.1 |
| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext |
| RRÅ, V.kh., 10, 35.0 |
| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // | Kontext |
| RRÅ, V.kh., 11, 14.0 |
| meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // | Kontext |
| RRÅ, V.kh., 12, 63.1 |
| anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / | Kontext |
| RRÅ, V.kh., 12, 83.1 |
| tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / | Kontext |
| RRÅ, V.kh., 12, 84.2 |
| śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // | Kontext |
| RRÅ, V.kh., 13, 42.2 |
| śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet // | Kontext |
| RRÅ, V.kh., 13, 93.2 |
| śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 13, 96.1 |
| baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Kontext |
| RRÅ, V.kh., 14, 102.1 |
| baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / | Kontext |
| RRÅ, V.kh., 16, 71.1 |
| śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / | Kontext |
| RRÅ, V.kh., 17, 68.1 |
| śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / | Kontext |
| RRÅ, V.kh., 18, 9.1 |
| kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / | Kontext |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 19, 138.1 |
| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 2, 18.1 |
| kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā / | Kontext |
| RRÅ, V.kh., 20, 35.1 |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 20, 47.1 |
| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 20, 47.2 |
| śvetavātāritailānāṃ majjāmaśvasya komalā // | Kontext |
| RRÅ, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
| RRÅ, V.kh., 20, 97.1 |
| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Kontext |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Kontext |
| RRÅ, V.kh., 3, 10.2 |
| brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā // | Kontext |
| RRÅ, V.kh., 4, 23.2 |
| karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 26.2 |
| śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet // | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 6, 70.2 |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Kontext |
| RRÅ, V.kh., 6, 95.1 |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext |
| RRÅ, V.kh., 7, 34.1 |
| mīnākṣī kadalīkandaṃ śvetā raktā punarnavā / | Kontext |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 8, 9.2 |
| snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam // | Kontext |
| RRÅ, V.kh., 8, 22.2 |
| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // | Kontext |
| RRÅ, V.kh., 8, 24.1 |
| śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 39.2 |
| śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet // | Kontext |
| RRÅ, V.kh., 8, 43.1 |
| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 59.2 |
| vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam // | Kontext |
| RRÅ, V.kh., 8, 66.1 |
| śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam / | Kontext |
| RRÅ, V.kh., 8, 79.2 |
| etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext |
| RRÅ, V.kh., 8, 113.1 |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Kontext |
| RRÅ, V.kh., 8, 139.2 |
| śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ // | Kontext |
| RRÅ, V.kh., 9, 51.1 |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / | Kontext |
| RRS, 10, 8.1 |
| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / | Kontext |
| RRS, 10, 17.1 |
| pāṣāṇarahitā śvetā śvetavargānusādhitā / | Kontext |
| RRS, 11, 55.1 |
| śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / | Kontext |
| RRS, 2, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RRS, 2, 9.1 |
| śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham / | Kontext |
| RRS, 2, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext |
| RRS, 2, 53.1 |
| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / | Kontext |
| RRS, 2, 59.1 |
| śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ / | Kontext |
| RRS, 2, 135.1 |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Kontext |
| RRS, 3, 14.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RRS, 3, 14.2 |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext |
| RRS, 3, 85.2 |
| svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // | Kontext |
| RRS, 3, 116.2 |
| vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext |
| RRS, 3, 149.0 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |
| RRS, 4, 14.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Kontext |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RRS, 4, 71.1 |
| śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext |
| ŚdhSaṃh, 2, 12, 192.2 |
| śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 193.2 |
| guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Kontext |