| BhPr, 2, 3, 99.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| RAdhy, 1, 31.1 |
| vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ / | Kontext |
| RAdhy, 1, 137.1 |
| gālite / | Kontext |
| RAdhy, 1, 161.1 |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Kontext |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Kontext |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext |
| RAdhy, 1, 218.2 |
| gālyamāneṣu tāyeta sahasrasya pravedhakam // | Kontext |
| RAdhy, 1, 219.1 |
| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext |
| RAdhy, 1, 258.1 |
| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / | Kontext |
| RAdhy, 1, 261.2 |
| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Kontext |
| RAdhy, 1, 266.1 |
| gālite caikagadyāṇe tithivarṇe ca hemaje / | Kontext |
| RAdhy, 1, 328.1 |
| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Kontext |
| RAdhy, 1, 347.2 |
| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Kontext |
| RAdhy, 1, 355.2 |
| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 357.1 |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Kontext |
| RAdhy, 1, 368.1 |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Kontext |
| RAdhy, 1, 373.2 |
| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Kontext |
| RAdhy, 1, 399.1 |
| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Kontext |
| RAdhy, 1, 400.2 |
| tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // | Kontext |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
| RAdhy, 1, 412.2 |
| yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // | Kontext |
| RAdhy, 1, 434.2 |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Kontext |
| RAdhy, 1, 436.1 |
| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Kontext |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Kontext |
| RAdhy, 1, 453.1 |
| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Kontext |
| RAdhy, 1, 454.1 |
| trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Kontext |
| RArṇ, 12, 175.1 |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Kontext |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RArṇ, 7, 122.1 |
| triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / | Kontext |
| RArṇ, 7, 134.1 |
| gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / | Kontext |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
| RArṇ, 9, 17.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Kontext |
| RCint, 3, 7.2 |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Kontext |
| RCint, 3, 66.1 |
| mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam / | Kontext |
| RCint, 3, 67.1 |
| mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / | Kontext |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Kontext |
| RCint, 6, 62.1 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / | Kontext |
| RCint, 8, 166.2 |
| piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 13, 11.1 |
| puṭed viṃśativārāṇi vidrāvya paṭagālitam / | Kontext |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Kontext |
| RCūM, 16, 18.1 |
| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Kontext |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
| RKDh, 1, 1, 253.2 |
| gālayedvastramadhye tu khalvamadhye nidhāya ca // | Kontext |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Kontext |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Kontext |
| RPSudh, 2, 38.2 |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // | Kontext |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Kontext |
| RPSudh, 5, 31.2 |
| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Kontext |
| RRÅ, R.kh., 2, 8.1 |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Kontext |
| RRÅ, R.kh., 6, 10.0 |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 13, 64.1 |
| mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 5, 135.2 |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |
| RRS, 5, 144.1 |
| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Kontext |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Kontext |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RSK, 2, 20.2 |
| svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // | Kontext |
| ŚdhSaṃh, 2, 11, 4.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 15.2 |
| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 51.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| ŚdhSaṃh, 2, 12, 156.1 |
| saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |