| Ã…K, 1, 25, 53.2 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext | 
	| Ã…K, 2, 1, 46.2 | 
	| visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // | Kontext | 
	| Ã…K, 2, 1, 88.2 | 
	| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Kontext | 
	| Ã…K, 2, 1, 215.2 | 
	| kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // | Kontext | 
	| Ã…K, 2, 1, 307.2 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // | Kontext | 
	| BhPr, 1, 8, 11.3 | 
	| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext | 
	| BhPr, 1, 8, 27.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 1, 8, 49.2 | 
	| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext | 
	| BhPr, 1, 8, 64.3 | 
	| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Kontext | 
	| BhPr, 1, 8, 81.2 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext | 
	| BhPr, 1, 8, 111.3 | 
	| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext | 
	| BhPr, 1, 8, 126.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext | 
	| BhPr, 1, 8, 138.2 | 
	| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Kontext | 
	| BhPr, 1, 8, 157.2 | 
	| kapardikā himā netrahitā sphoṭakṣayāpahā / | Kontext | 
	| BhPr, 2, 3, 19.3 | 
	| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext | 
	| BhPr, 2, 3, 47.1 | 
	| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext | 
	| BhPr, 2, 3, 69.1 | 
	| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext | 
	| BhPr, 2, 3, 73.1 | 
	| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext | 
	| BhPr, 2, 3, 116.2 | 
	| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Kontext | 
	| BhPr, 2, 3, 145.1 | 
	| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Kontext | 
	| BhPr, 2, 3, 208.2 | 
	| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext | 
	| BhPr, 2, 3, 209.1 | 
	| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext | 
	| KaiNigh, 2, 6.1 | 
	| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext | 
	| KaiNigh, 2, 34.2 | 
	| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext | 
	| KaiNigh, 2, 37.2 | 
	| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Kontext | 
	| KaiNigh, 2, 66.1 | 
	| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext | 
	| KaiNigh, 2, 73.1 | 
	| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Kontext | 
	| KaiNigh, 2, 146.2 | 
	| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext | 
	| MPālNigh, 4, 22.2 | 
	| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext | 
	| MPālNigh, 4, 24.2 | 
	| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext | 
	| MPālNigh, 4, 38.2 | 
	| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Kontext | 
	| MPālNigh, 4, 43.3 | 
	| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Kontext | 
	| RAdhy, 1, 38.2 | 
	| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext | 
	| RArṇ, 11, 2.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RArṇ, 12, 191.3 | 
	| candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // | Kontext | 
	| RArṇ, 13, 3.1 | 
	| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 4, 25.2 | 
	| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext | 
	| RArṇ, 4, 26.1 | 
	| vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Kontext | 
	| RArṇ, 4, 26.2 | 
	| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext | 
	| RArṇ, 4, 26.2 | 
	| yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // | Kontext | 
	| RArṇ, 7, 14.2 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RArṇ, 8, 2.3 | 
	| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext | 
	| RājNigh, 13, 11.2 | 
	| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext | 
	| RājNigh, 13, 207.2 | 
	| kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // | Kontext | 
	| RCint, 2, 13.2 | 
	| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext | 
	| RCint, 3, 42.2 | 
	| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 3, 49.1 | 
	| gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ / | Kontext | 
	| RCint, 3, 97.2 | 
	| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext | 
	| RCint, 3, 182.2 | 
	| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Kontext | 
	| RCint, 7, 45.2 | 
	| kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi / | Kontext | 
	| RCint, 7, 116.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / | Kontext | 
	| RCint, 8, 42.2 | 
	| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext | 
	| RCint, 8, 134.2 | 
	| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Kontext | 
	| RCint, 8, 238.2 | 
	| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext | 
	| RCint, 8, 238.2 | 
	| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext | 
	| RCint, 8, 245.1 | 
	| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext | 
	| RCint, 8, 273.1 | 
	| kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā / | Kontext | 
	| RCūM, 10, 2.1 | 
	| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext | 
	| RCūM, 10, 31.2 | 
	| kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // | Kontext | 
	| RCūM, 10, 53.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext | 
	| RCūM, 10, 56.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext | 
	| RCūM, 10, 100.1 | 
	| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Kontext | 
	| RCūM, 10, 112.2 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RCūM, 10, 127.2 | 
	| paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // | Kontext | 
	| RCūM, 10, 145.2 | 
	| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext | 
	| RCūM, 11, 20.1 | 
	| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext | 
	| RCūM, 11, 22.2 | 
	| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Kontext | 
	| RCūM, 11, 57.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext | 
	| RCūM, 11, 79.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RCūM, 11, 82.2 | 
	| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext | 
	| RCūM, 11, 100.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext | 
	| RCūM, 12, 7.1 | 
	| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Kontext | 
	| RCūM, 12, 10.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RCūM, 12, 13.1 | 
	| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext | 
	| RCūM, 12, 50.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RCūM, 12, 50.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RCūM, 13, 8.2 | 
	| kṣayādijān gadān sarvāṃstattadrogānupānataḥ // | Kontext | 
	| RCūM, 13, 16.2 | 
	| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // | Kontext | 
	| RCūM, 13, 26.1 | 
	| kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale / | Kontext | 
	| RCūM, 13, 39.1 | 
	| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / | Kontext | 
	| RCūM, 13, 56.2 | 
	| jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // | Kontext | 
	| RCūM, 14, 23.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext | 
	| RCūM, 14, 33.1 | 
	| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Kontext | 
	| RCūM, 14, 69.2 | 
	| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RCūM, 14, 70.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext | 
	| RCūM, 14, 87.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext | 
	| RCūM, 14, 94.2 | 
	| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RCūM, 14, 120.1 | 
	| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext | 
	| RCūM, 14, 159.2 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Kontext | 
	| RCūM, 15, 20.2 | 
	| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext | 
	| RCūM, 16, 42.2 | 
	| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Kontext | 
	| RCūM, 4, 55.2 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvadā // | Kontext | 
	| RHT, 4, 25.2 | 
	| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext | 
	| RHT, 6, 19.2 | 
	| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext | 
	| RMañj, 3, 84.1 | 
	| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Kontext | 
	| RMañj, 3, 91.2 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // | Kontext | 
	| RMañj, 3, 96.2 | 
	| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext | 
	| RMañj, 5, 11.2 | 
	| etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // | Kontext | 
	| RMañj, 5, 17.1 | 
	| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Kontext | 
	| RMañj, 5, 36.1 | 
	| kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / | Kontext | 
	| RMañj, 5, 70.2 | 
	| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext | 
	| RMañj, 6, 11.1 | 
	| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / | Kontext | 
	| RMañj, 6, 26.2 | 
	| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext | 
	| RMañj, 6, 35.1 | 
	| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext | 
	| RMañj, 6, 39.3 | 
	| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext | 
	| RMañj, 6, 114.1 | 
	| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Kontext | 
	| RMañj, 6, 157.1 | 
	| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext | 
	| RMañj, 6, 166.2 | 
	| kāse śvāse kṣaye gulme pramehe viṣamajvare // | Kontext | 
	| RMañj, 6, 189.2 | 
	| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Kontext | 
	| RMañj, 6, 312.2 | 
	| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext | 
	| RMañj, 6, 312.2 | 
	| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext | 
	| RPSudh, 3, 8.2 | 
	| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Kontext | 
	| RPSudh, 3, 34.2 | 
	| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Kontext | 
	| RPSudh, 4, 54.3 | 
	| udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / | Kontext | 
	| RPSudh, 4, 54.4 | 
	| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Kontext | 
	| RPSudh, 5, 9.2 | 
	| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext | 
	| RPSudh, 5, 22.2 | 
	| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Kontext | 
	| RPSudh, 5, 51.2 | 
	| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // | Kontext | 
	| RPSudh, 5, 57.1 | 
	| śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / | Kontext | 
	| RPSudh, 5, 100.2 | 
	| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext | 
	| RPSudh, 5, 107.2 | 
	| pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // | Kontext | 
	| RPSudh, 5, 132.2 | 
	| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext | 
	| RPSudh, 6, 21.2 | 
	| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Kontext | 
	| RPSudh, 6, 52.1 | 
	| kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / | Kontext | 
	| RPSudh, 6, 65.3 | 
	| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Kontext | 
	| RPSudh, 6, 74.2 | 
	| grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // | Kontext | 
	| RPSudh, 7, 10.1 | 
	| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext | 
	| RPSudh, 7, 48.1 | 
	| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext | 
	| RRÃ…, R.kh., 3, 23.2 | 
	| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Kontext | 
	| RRÃ…, R.kh., 8, 72.1 | 
	| kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam / | Kontext | 
	| RRÃ…, V.kh., 15, 62.1 | 
	| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext | 
	| RRÃ…, V.kh., 6, 69.1 | 
	| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Kontext | 
	| RRS, 11, 71.1 | 
	| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext | 
	| RRS, 2, 2.2 | 
	| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext | 
	| RRS, 2, 23.3 | 
	| kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // | Kontext | 
	| RRS, 2, 51.1 | 
	| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext | 
	| RRS, 2, 62.2 | 
	| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext | 
	| RRS, 2, 106.2 | 
	| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Kontext | 
	| RRS, 2, 143.3 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RRS, 2, 162.1 | 
	| pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca / | Kontext | 
	| RRS, 3, 32.2 | 
	| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext | 
	| RRS, 3, 34.3 | 
	| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Kontext | 
	| RRS, 3, 54.2 | 
	| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext | 
	| RRS, 3, 59.2 | 
	| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext | 
	| RRS, 3, 94.2 | 
	| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext | 
	| RRS, 3, 139.1 | 
	| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext | 
	| RRS, 3, 160.1 | 
	| pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Kontext | 
	| RRS, 4, 13.1 | 
	| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Kontext | 
	| RRS, 4, 17.1 | 
	| kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut / | Kontext | 
	| RRS, 4, 20.1 | 
	| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Kontext | 
	| RRS, 4, 56.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RRS, 4, 56.1 | 
	| gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram / | Kontext | 
	| RRS, 5, 19.1 | 
	| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext | 
	| RRS, 5, 33.1 | 
	| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Kontext | 
	| RRS, 5, 46.2 | 
	| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Kontext | 
	| RRS, 5, 61.1 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam / | Kontext | 
	| RRS, 5, 66.2 | 
	| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext | 
	| RRS, 5, 81.2 | 
	| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext | 
	| RRS, 5, 96.2 | 
	| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RRS, 5, 188.2 | 
	| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // | Kontext | 
	| RRS, 8, 45.1 | 
	| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Kontext | 
	| RSK, 2, 21.2 | 
	| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Kontext | 
	| RSK, 2, 24.1 | 
	| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext | 
	| ŚdhSaṃh, 2, 12, 64.1 | 
	| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 85.2 | 
	| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 96.1 | 
	| śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 105.2 | 
	| jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 113.1 | 
	| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Kontext | 
	| ŚdhSaṃh, 2, 12, 151.2 | 
	| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.1 | 
	| svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / | Kontext |