| BhPr, 2, 3, 130.2 | 
	|   nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext | 
	| RCint, 8, 244.2 | 
	|   pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RCint, 8, 245.1 | 
	|   pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext | 
	| RPSudh, 4, 63.2 | 
	|   pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext | 
	| RPSudh, 7, 52.1 | 
	|   gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 94.2 | 
	|   nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Kontext |