| ÅK, 1, 25, 62.1 | 
	| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext | 
	| ÅK, 2, 1, 99.2 | 
	| tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // | Kontext | 
	| RCint, 8, 244.2 | 
	| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Kontext | 
	| RCint, 8, 248.3 | 
	| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Kontext | 
	| RCūM, 4, 64.1 | 
	| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext | 
	| RMañj, 6, 134.2 | 
	| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext | 
	| RMañj, 6, 139.2 | 
	| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Kontext | 
	| RMañj, 6, 144.2 | 
	| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Kontext | 
	| RMañj, 6, 205.0 | 
	| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Kontext | 
	| RMañj, 6, 297.1 | 
	| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext | 
	| RMañj, 6, 316.2 | 
	| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Kontext | 
	| RMañj, 6, 337.1 | 
	| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext | 
	| RPSudh, 7, 29.2 | 
	| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Kontext | 
	| RRÅ, R.kh., 7, 25.2 | 
	| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext | 
	| RRÅ, R.kh., 7, 46.1 | 
	| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext | 
	| RRÅ, V.kh., 10, 45.1 | 
	| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 13, 30.1 | 
	| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 13, 71.3 | 
	| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Kontext | 
	| RRÅ, V.kh., 13, 76.2 | 
	| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext | 
	| RRÅ, V.kh., 19, 52.1 | 
	| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext | 
	| RRÅ, V.kh., 20, 6.2 | 
	| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 20, 46.1 | 
	| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 20, 48.2 | 
	| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 59.2 | 
	| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 20, 103.2 | 
	| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 106.2 | 
	| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext | 
	| RRÅ, V.kh., 20, 109.2 | 
	| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 5, 32.2 | 
	| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext | 
	| RRÅ, V.kh., 6, 94.2 | 
	| chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 7, 26.1 | 
	| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext | 
	| RRÅ, V.kh., 7, 55.1 | 
	| chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 9, 12.2 | 
	| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext | 
	| RRÅ, V.kh., 9, 13.2 | 
	| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext | 
	| RRS, 11, 94.2 | 
	| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.1 | 
	| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext | 
	| ŚdhSaṃh, 2, 12, 226.1 | 
	| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Kontext |