| RājNigh, 13, 1.2 | |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Kontext | 
| RCint, 8, 251.2 | |
| tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // | Kontext | 
| RRĂ…, R.kh., 8, 1.1 | |
| svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam / | Kontext | 
| ŚdhSaṃh, 2, 11, 1.1 | |
| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext | 
| ŚdhSaṃh, 2, 12, 3.1 | |
| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Kontext |