| BhPr, 2, 3, 150.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Kontext |
| BhPr, 2, 3, 154.1 |
| mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ / | Kontext |
| BhPr, 2, 3, 159.1 |
| tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ / | Kontext |
| RArṇ, 12, 6.2 |
| saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ / | Kontext |
| RCint, 8, 256.1 |
| tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ / | Kontext |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext |
| RMañj, 6, 209.2 |
| tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // | Kontext |
| RMañj, 6, 327.1 |
| tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / | Kontext |
| RPSudh, 3, 43.2 |
| parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām // | Kontext |
| RRĂ…, V.kh., 11, 8.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / | Kontext |
| RRS, 11, 29.1 |
| tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / | Kontext |
| ŚdhSaṃh, 2, 12, 167.1 |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 170.1 |
| dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 223.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / | Kontext |