| ÅK, 1, 26, 116.1 |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / | Kontext |
| ÅK, 1, 26, 133.1 |
| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / | Kontext |
| RArṇ, 11, 180.1 |
| saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ / | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 17, 76.2 |
| madhunā saha saṃyojya nāgapattrāṇi lepayet // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RHT, 4, 24.2 |
| saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // | Kontext |
| RKDh, 1, 1, 265.1 |
| evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam / | Kontext |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Kontext |