| Ã…K, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| Ã…K, 2, 1, 235.2 |
| pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // | Kontext |
| Ã…K, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Kontext |
| Ã…K, 2, 1, 260.3 |
| mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī // | Kontext |
| Ã…K, 2, 1, 299.2 |
| gulmaśūlakaphaśvāsanāśano viṣadoṣahā // | Kontext |
| Ã…K, 2, 1, 300.1 |
| kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / | Kontext |
| Ã…K, 2, 1, 302.2 |
| śūlapraśamanī rucyā madhurā dīpanī parā // | Kontext |
| Ã…K, 2, 1, 303.2 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // | Kontext |
| Ã…K, 2, 1, 307.2 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // | Kontext |
| Ã…K, 2, 1, 309.2 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // | Kontext |
| Ã…K, 2, 1, 310.1 |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / | Kontext |
| Ã…K, 2, 1, 328.2 |
| āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // | Kontext |
| Ã…K, 2, 1, 332.1 |
| kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / | Kontext |
| Ã…K, 2, 1, 334.1 |
| gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / | Kontext |
| Ã…K, 2, 1, 341.2 |
| dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // | Kontext |
| Ã…K, 2, 1, 343.2 |
| rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // | Kontext |
| Ã…K, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Kontext |
| Ã…K, 2, 1, 345.2 |
| ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // | Kontext |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 42.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Kontext |
| BhPr, 1, 8, 43.1 |
| ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Kontext |
| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Kontext |
| BhPr, 1, 8, 49.1 |
| gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram / | Kontext |
| BhPr, 2, 3, 69.2 |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // | Kontext |
| BhPr, 2, 3, 72.2 |
| kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // | Kontext |
| BhPr, 2, 3, 89.1 |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Kontext |
| BhPr, 2, 3, 103.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Kontext |
| KaiNigh, 2, 25.2 |
| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 97.1 |
| vidāhi gurvabhiṣyandi gulmodāvartaśūlajit / | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| KaiNigh, 2, 106.1 |
| vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / | Kontext |
| KaiNigh, 2, 120.2 |
| nihanti kaphavātāmaśvāsaśūlagalāmayān // | Kontext |
| RArṇ, 11, 161.2 |
| tena śūlena nihato dānavo baladarpitaḥ // | Kontext |
| RArṇ, 6, 124.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Kontext |
| RājNigh, 13, 42.2 |
| paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // | Kontext |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RājNigh, 13, 119.2 |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // | Kontext |
| RājNigh, 13, 122.2 |
| gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // | Kontext |
| RājNigh, 13, 125.1 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Kontext |
| RājNigh, 13, 125.2 |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // | Kontext |
| RājNigh, 13, 127.2 |
| śūlapraśamanī rucyā madhurā dīpanī parā // | Kontext |
| RājNigh, 13, 129.1 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / | Kontext |
| RājNigh, 13, 133.2 |
| pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // | Kontext |
| RājNigh, 13, 138.2 |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Kontext |
| RājNigh, 13, 216.2 |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |
| RCint, 6, 79.1 |
| gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam / | Kontext |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext |
| RCint, 6, 83.1 |
| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / | Kontext |
| RCint, 7, 116.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī / | Kontext |
| RCint, 8, 78.2 |
| pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // | Kontext |
| RCint, 8, 97.2 |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Kontext |
| RCint, 8, 203.1 |
| śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / | Kontext |
| RCint, 8, 212.2 |
| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext |
| RCint, 8, 212.2 |
| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext |
| RCint, 8, 245.2 |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Kontext |
| RCint, 8, 274.1 |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 10, 82.1 |
| tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ / | Kontext |
| RCūM, 10, 83.1 |
| sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam / | Kontext |
| RCūM, 10, 84.1 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Kontext |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 10, 128.3 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext |
| RCūM, 11, 20.2 |
| kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // | Kontext |
| RCūM, 11, 74.1 |
| vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt / | Kontext |
| RCūM, 11, 83.1 |
| gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / | Kontext |
| RCūM, 11, 93.2 |
| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // | Kontext |
| RCūM, 11, 100.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext |
| RCūM, 13, 56.2 |
| jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // | Kontext |
| RCūM, 14, 62.2 |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 14, 120.1 |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext |
| RCūM, 14, 121.0 |
| śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RCūM, 15, 25.2 |
| unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // | Kontext |
| RMañj, 3, 91.2 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // | Kontext |
| RMañj, 5, 36.2 |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Kontext |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Kontext |
| RMañj, 6, 74.1 |
| śītajvare dāhapūrve gulme śūle tridoṣaje / | Kontext |
| RMañj, 6, 81.2 |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Kontext |
| RMañj, 6, 86.2 |
| āmavāte vātaśūle gulme plīhni jalodare // | Kontext |
| RMañj, 6, 120.1 |
| hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam / | Kontext |
| RMañj, 6, 147.2 |
| śamayedanupānena āmaśūlaṃ pravāhikām // | Kontext |
| RMañj, 6, 167.1 |
| sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / | Kontext |
| RMañj, 6, 192.3 |
| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RMañj, 6, 262.2 |
| bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Kontext |
| RMañj, 6, 263.2 |
| asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // | Kontext |
| RMañj, 6, 325.1 |
| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / | Kontext |
| RPSudh, 3, 46.2 |
| vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Kontext |
| RPSudh, 3, 58.1 |
| sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / | Kontext |
| RPSudh, 4, 54.2 |
| pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / | Kontext |
| RPSudh, 5, 51.2 |
| kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // | Kontext |
| RPSudh, 5, 75.1 |
| tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / | Kontext |
| RPSudh, 5, 77.2 |
| anayormudraikā kāryā śūlaghnī sā bhavet khalu // | Kontext |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext |
| RPSudh, 6, 52.2 |
| grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // | Kontext |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Kontext |
| RPSudh, 6, 68.2 |
| plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // | Kontext |
| RPSudh, 6, 74.1 |
| rase rasāyane proktā pariṇāmādiśūlanut / | Kontext |
| RPSudh, 7, 16.0 |
| śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // | Kontext |
| RRÃ…, R.kh., 8, 46.2 |
| bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Kontext |
| RRÃ…, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext |
| RRS, 11, 70.2 |
| kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 56.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| RRS, 2, 132.3 |
| tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // | Kontext |
| RRS, 2, 133.2 |
| sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // | Kontext |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Kontext |
| RRS, 2, 163.2 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Kontext |
| RRS, 3, 33.1 |
| kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām / | Kontext |
| RRS, 3, 60.1 |
| gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / | Kontext |
| RRS, 3, 118.2 |
| vraṇodāvartaśūlārtigulmaplīhagudārtinut // | Kontext |
| RRS, 3, 129.2 |
| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // | Kontext |
| RRS, 3, 139.1 |
| pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī / | Kontext |
| RRS, 5, 47.2 |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Kontext |
| RRS, 5, 61.2 |
| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Kontext |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
| ŚdhSaṃh, 2, 12, 220.2 |
| bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 221.2 |
| asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // | Kontext |