| RPSudh, 2, 74.1 | |
| culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / | Kontext |
| RPSudh, 3, 4.2 | |
| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Kontext |
| RRĂ…, V.kh., 8, 90.2 | |
| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Kontext |
| ŚdhSaṃh, 2, 11, 4.1 | |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Kontext |