| RKDh, 1, 2, 41.2 | 
	| asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / | Kontext | 
	| RPSudh, 1, 82.2 | 
	| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Kontext | 
	| RPSudh, 2, 40.1 | 
	| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext | 
	| RPSudh, 4, 17.1 | 
	| satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / | Kontext | 
	| RPSudh, 4, 98.1 | 
	| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / | Kontext | 
	| RRÅ, V.kh., 10, 76.1 | 
	| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Kontext | 
	| RRÅ, V.kh., 17, 54.1 | 
	| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / | Kontext | 
	| RRÅ, V.kh., 3, 21.1 | 
	| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Kontext | 
	| ŚdhSaṃh, 2, 12, 51.2 | 
	| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 109.2 | 
	| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Kontext |