| ÅK, 1, 26, 139.1 |
| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Kontext |
| ÅK, 1, 26, 180.2 |
| śaṇatvak ca samāyuktā mūṣā vajropamā matā // | Kontext |
| ÅK, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| BhPr, 2, 3, 12.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| BhPr, 2, 3, 84.1 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet / | Kontext |
| RAdhy, 1, 189.1 |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RArṇ, 6, 98.1 |
| amṛtākandatimirabījatvakkṣīraveṣṭitam / | Kontext |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Kontext |
| RājNigh, 13, 69.2 |
| viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // | Kontext |
| RājNigh, 13, 80.2 |
| lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // | Kontext |
| RājNigh, 13, 104.2 |
| tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // | Kontext |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext |
| RCint, 6, 49.2 |
| tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // | Kontext |
| RCint, 8, 275.1 |
| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Kontext |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 13, 28.1 |
| smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān / | Kontext |
| RCūM, 14, 66.1 |
| barbūratvagrasaḥ peyo vireke takrasaṃyutam / | Kontext |
| RCūM, 14, 126.1 |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / | Kontext |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RMañj, 6, 55.1 |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext |
| RMañj, 6, 170.1 |
| madhunā lehayeccānu kuṭajasya phalatvacam / | Kontext |
| RMañj, 6, 225.1 |
| tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / | Kontext |
| RMañj, 6, 246.2 |
| nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // | Kontext |
| RPSudh, 4, 81.1 |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Kontext |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Kontext |
| RRÅ, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÅ, R.kh., 8, 78.1 |
| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RRÅ, V.kh., 10, 16.2 |
| pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai // | Kontext |
| RRÅ, V.kh., 17, 24.2 |
| vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Kontext |
| RRÅ, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRÅ, V.kh., 19, 22.2 |
| tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 62.2 |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // | Kontext |
| RRÅ, V.kh., 19, 75.1 |
| tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / | Kontext |
| RRÅ, V.kh., 4, 49.1 |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 50.2 |
| śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // | Kontext |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Kontext |
| RRS, 5, 180.1 |
| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| RSK, 3, 6.2 |
| lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam // | Kontext |
| ŚdhSaṃh, 2, 11, 11.1 |
| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 37.2 |
| aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 119.1 |
| madhunā lehayeccānu kuṭajasya phalaṃ tvacam / | Kontext |
| ŚdhSaṃh, 2, 12, 272.1 |
| elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / | Kontext |
| ŚdhSaṃh, 2, 12, 281.2 |
| nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |