| ÅK, 2, 1, 23.2 | 
	|   gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext | 
	| RHT, 16, 13.1 | 
	|   kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext | 
	| RHT, 16, 17.1 | 
	|   kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext | 
	| RMañj, 6, 63.1 | 
	|   sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Kontext | 
	| RPSudh, 1, 121.1 | 
	|   dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Kontext | 
	| RPSudh, 1, 140.1 | 
	|   dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / | Kontext | 
	| RPSudh, 2, 10.1 | 
	|   tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Kontext | 
	| RPSudh, 2, 10.2 | 
	|   pācito'sau mahātaile dhūrtataile 'nnarāśike // | Kontext | 
	| RPSudh, 2, 28.1 | 
	|   cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Kontext | 
	| RPSudh, 2, 31.2 | 
	|   dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext | 
	| RPSudh, 2, 32.2 | 
	|   bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext | 
	| RPSudh, 2, 37.2 | 
	|   tathā dhūrtarasenāpi citrakasya rasena vai // | Kontext | 
	| RPSudh, 2, 75.1 | 
	|   tato dhūrtarasenaiva svedayetsaptavāsarān / | Kontext | 
	| RPSudh, 2, 79.1 | 
	|   tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext | 
	| RPSudh, 2, 81.1 | 
	|   khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Kontext | 
	| RPSudh, 2, 91.1 | 
	|   tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext | 
	| RPSudh, 3, 63.1 | 
	|   kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 11, 14.0 | 
	|   meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // | Kontext | 
	| RRÅ, V.kh., 3, 70.2 | 
	|   gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext | 
	| RRÅ, V.kh., 8, 1.1 | 
	|   kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 114.2 | 
	|   dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 131.2 | 
	|   mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |