| RAdhy, 1, 18.1 | 
	|   unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Kontext | 
	| RAdhy, 1, 22.2 | 
	|   darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // | Kontext | 
	| RAdhy, 1, 40.2 | 
	|   piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // | Kontext | 
	| RArṇ, 12, 223.2 | 
	|   meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam / | Kontext | 
	| RArṇ, 15, 109.2 | 
	|   dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext | 
	| RArṇ, 15, 175.1 | 
	|   palāśabījaniryāsaṃ kokilonmattavāruṇi / | Kontext | 
	| RArṇ, 6, 79.1 | 
	|   śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ / | Kontext | 
	| RArṇ, 7, 68.2 | 
	|   siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Kontext | 
	| RArṇ, 7, 140.2 | 
	|   snuhyarkonmattahalinī pāṭhā cottaravāruṇī // | Kontext | 
	| RKDh, 1, 1, 192.1 | 
	|   sacchidre saṃpuṭe nālamunmattakusumaprabham / | Kontext | 
	| RKDh, 1, 2, 68.1 | 
	|   unmattakusumākārā laghuḥ sthūlā ca kartarī / | Kontext | 
	| RMañj, 6, 125.1 | 
	|   unmattākhyaraso nāma sannipātanikṛntanaḥ / | Kontext | 
	| RMañj, 6, 235.2 | 
	|   jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Kontext | 
	| RMañj, 6, 246.1 | 
	|   kumāryunmattabhallātatriphalāmbupunarnavāḥ / | Kontext | 
	| RRÅ, R.kh., 5, 43.2 | 
	|   snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Kontext | 
	| RRÅ, V.kh., 14, 46.1 | 
	|   unmattamunipatrāṇi rajanī kākamācikā / | Kontext | 
	| RRÅ, V.kh., 3, 28.2 | 
	|   snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Kontext | 
	| RRÅ, V.kh., 6, 72.2 | 
	|   palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 7, 12.1 | 
	|   unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 43.2 | 
	|   bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext | 
	| RRÅ, V.kh., 7, 44.2 | 
	|   dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Kontext | 
	| RRÅ, V.kh., 7, 54.2 | 
	|   sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext | 
	| RRÅ, V.kh., 8, 83.2 | 
	|   kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext | 
	| RRS, 10, 73.1 | 
	|   aṅkolonmattabhallātapalāśebhyas tathaiva ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 136.1 | 
	|   unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Kontext | 
	| ŚdhSaṃh, 2, 12, 196.2 | 
	|   jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Kontext |