| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| RArṇ, 11, 173.3 |
| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Kontext |
| RArṇ, 15, 155.2 |
| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 3, 108.0 |
| aṅgāreṇa karīṣeṇa vā puṭadānam // | Kontext |
| RCint, 8, 136.2 |
| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 15, 47.2 |
| mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 17.2 |
| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 16, 50.1 |
| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Kontext |
| RRÅ, V.kh., 16, 68.1 |
| svedayedvā divārātrau nirvāte kariṣāgninā / | Kontext |
| RRÅ, V.kh., 16, 78.2 |
| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 86.2 |
| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 18, 12.2 |
| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 18, 59.1 |
| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 18, 136.2 |
| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 4, 34.2 |
| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Kontext |
| RRÅ, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 7, 19.2 |
| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Kontext |
| RRÅ, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Kontext |