| ÅK, 1, 25, 42.2 |
| rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // | Context |
| ÅK, 1, 25, 45.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| ÅK, 1, 26, 2.2 |
| khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // | Context |
| ÅK, 1, 26, 64.2 |
| śilātālakagandhāśmajāraṇāya prakīrtitam // | Context |
| ÅK, 1, 26, 82.1 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Context |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Context |
| ÅK, 2, 1, 81.1 |
| agastyasya rase bhāvyā saptāhācchodhitā śilā / | Context |
| ÅK, 2, 1, 81.2 |
| tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // | Context |
| ÅK, 2, 1, 86.2 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // | Context |
| ÅK, 2, 1, 283.1 |
| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Context |
| ÅK, 2, 1, 283.2 |
| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Context |
| BhPr, 1, 8, 101.1 |
| gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam / | Context |
| BhPr, 1, 8, 132.2 |
| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Context |
| BhPr, 2, 3, 16.1 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / | Context |
| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Context |
| BhPr, 2, 3, 86.1 |
| svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca / | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| KaiNigh, 2, 44.2 |
| śilā nālī nāgapuṣpā pārthivī karavīrikā // | Context |
| MPālNigh, 4, 25.1 |
| manaḥśilā śilā golā naipālī kunaṭī kulā / | Context |
| RAdhy, 1, 167.1 |
| sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade / | Context |
| RAdhy, 1, 211.2 |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Context |
| RAdhy, 1, 225.1 |
| nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / | Context |
| RAdhy, 1, 233.1 |
| śilayā mṛtanāgasya tithisaṃkhyāpalāni ca / | Context |
| RAdhy, 1, 240.2 |
| śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // | Context |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Context |
| RArṇ, 11, 160.2 |
| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Context |
| RArṇ, 11, 172.1 |
| kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam / | Context |
| RArṇ, 11, 183.2 |
| peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Context |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Context |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 12, 211.1 |
| kañcukī tu śilā krāntā kumārī vajrakandakam / | Context |
| RArṇ, 12, 282.1 |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Context |
| RArṇ, 12, 318.1 |
| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Context |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Context |
| RArṇ, 15, 184.1 |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Context |
| RArṇ, 15, 200.1 |
| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Context |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Context |
| RArṇ, 16, 64.1 |
| yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ / | Context |
| RArṇ, 16, 69.3 |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // | Context |
| RArṇ, 17, 6.1 |
| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context |
| RArṇ, 17, 8.1 |
| bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Context |
| RArṇ, 17, 49.1 |
| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / | Context |
| RArṇ, 17, 72.2 |
| tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / | Context |
| RArṇ, 6, 26.2 |
| śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam // | Context |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Context |
| RArṇ, 6, 63.2 |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Context |
| RArṇ, 6, 85.1 |
| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Context |
| RArṇ, 6, 105.1 |
| kaṇḍūlasūraṇenaiva śilayā laśunena ca / | Context |
| RArṇ, 7, 20.1 |
| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Context |
| RArṇ, 7, 56.1 |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Context |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Context |
| RArṇ, 7, 95.2 |
| evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Context |
| RArṇ, 7, 126.1 |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Context |
| RArṇ, 8, 21.1 |
| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Context |
| RArṇ, 8, 31.3 |
| vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // | Context |
| RArṇ, 8, 49.1 |
| abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca / | Context |
| RArṇ, 8, 59.2 |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Context |
| RArṇ, 8, 66.2 |
| triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // | Context |
| RArṇ, 8, 77.2 |
| śilayā ca triguṇayā kvathitenājavāriṇā // | Context |
| RArṇ, 9, 11.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Context |
| RArṇ, 9, 18.1 |
| haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / | Context |
| RājNigh, 13, 2.1 |
| śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / | Context |
| RājNigh, 13, 48.1 |
| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / | Context |
| RājNigh, 13, 193.1 |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Context |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Context |
| RCint, 3, 69.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Context |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Context |
| RCint, 3, 149.1 |
| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Context |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Context |
| RCint, 3, 152.1 |
| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Context |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RCint, 3, 161.2 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Context |
| RCint, 3, 163.2 |
| śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // | Context |
| RCint, 3, 181.1 |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Context |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Context |
| RCint, 7, 86.1 |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Context |
| RCint, 7, 96.0 |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // | Context |
| RCint, 7, 97.2 |
| kaṭutaile śilā campakadalyantaḥ saratyapi // | Context |
| RCint, 8, 56.2 |
| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Context |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Context |
| RCint, 8, 201.1 |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Context |
| RCūM, 10, 50.2 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // | Context |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Context |
| RCūM, 10, 92.1 |
| śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu / | Context |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Context |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Context |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RCūM, 13, 3.1 |
| evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca / | Context |
| RCūM, 13, 32.1 |
| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Context |
| RCūM, 14, 20.2 |
| snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // | Context |
| RCūM, 14, 67.1 |
| tadardhāṃśena tālena śilayā ca tadardhayā / | Context |
| RCūM, 14, 73.1 |
| kalihāriśilāvyoṣatālapūgakarañjakaiḥ / | Context |
| RCūM, 14, 167.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Context |
| RCūM, 3, 10.1 |
| cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī / | Context |
| RCūM, 4, 18.2 |
| śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // | Context |
| RCūM, 4, 44.2 |
| rūpikādugdhasampiṣṭaśilayā parilepitam // | Context |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| RCūM, 5, 66.1 |
| śilātālakagandhāśmajāraṇāya prakīrtitam / | Context |
| RCūM, 5, 83.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Context |
| RHT, 12, 7.2 |
| eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // | Context |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Context |
| RHT, 14, 9.2 |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Context |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Context |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Context |
| RHT, 18, 22.1 |
| āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / | Context |
| RHT, 18, 25.2 |
| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // | Context |
| RHT, 18, 41.1 |
| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Context |
| RHT, 18, 48.1 |
| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Context |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Context |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Context |
| RHT, 18, 60.2 |
| avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // | Context |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Context |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Context |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Context |
| RHT, 5, 8.1 |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Context |
| RHT, 5, 18.1 |
| athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / | Context |
| RHT, 5, 19.2 |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Context |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Context |
| RHT, 5, 39.2 |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Context |
| RHT, 5, 39.2 |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Context |
| RHT, 5, 50.2 |
| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Context |
| RHT, 5, 54.2 |
| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Context |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Context |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Context |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Context |
| RHT, 9, 5.1 |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Context |
| RKDh, 1, 1, 7.3 |
| uparasā gandhatālaśilādayaḥ / | Context |
| RKDh, 1, 1, 71.2 |
| gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / | Context |
| RKDh, 1, 1, 117.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // | Context |
| RKDh, 1, 1, 123.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // | Context |
| RKDh, 1, 1, 246.1 |
| lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Context |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RMañj, 5, 8.2 |
| hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // | Context |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Context |
| RMañj, 6, 36.2 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Context |
| RMañj, 6, 58.1 |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Context |
| RMañj, 6, 99.1 |
| madhūkasārajaladau reṇukā gugguluḥ śilā / | Context |
| RMañj, 6, 217.2 |
| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // | Context |
| RMañj, 6, 249.2 |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // | Context |
| RMañj, 6, 271.2 |
| bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // | Context |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Context |
| RPSudh, 2, 50.2 |
| samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 19.2 |
| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RPSudh, 4, 40.2 |
| tālakena tadardhena śilayā ca tadardhayā // | Context |
| RPSudh, 4, 46.1 |
| tālakasya tadardhasya śilāyāśca tadardhataḥ / | Context |
| RPSudh, 4, 48.1 |
| tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / | Context |
| RPSudh, 4, 97.2 |
| śilāṃ vāsārasenāpi mardayed yāmamātrakam // | Context |
| RPSudh, 4, 109.1 |
| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Context |
| RPSudh, 5, 49.2 |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Context |
| RPSudh, 5, 111.1 |
| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / | Context |
| RPSudh, 5, 125.1 |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Context |
| RPSudh, 6, 29.3 |
| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| RPSudh, 7, 29.2 |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Context |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Context |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Context |
| RRÅ, R.kh., 5, 1.1 |
| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Context |
| RRÅ, R.kh., 7, 9.1 |
| aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā / | Context |
| RRÅ, R.kh., 7, 11.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / | Context |
| RRÅ, R.kh., 7, 32.2 |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // | Context |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Context |
| RRÅ, R.kh., 8, 10.1 |
| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / | Context |
| RRÅ, R.kh., 8, 13.2 |
| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Context |
| RRÅ, R.kh., 8, 80.1 |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / | Context |
| RRÅ, R.kh., 8, 88.1 |
| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / | Context |
| RRÅ, R.kh., 9, 29.2 |
| mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // | Context |
| RRÅ, R.kh., 9, 31.2 |
| ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // | Context |
| RRÅ, V.kh., 1, 57.1 |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Context |
| RRÅ, V.kh., 1, 62.2 |
| bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // | Context |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Context |
| RRÅ, V.kh., 10, 16.1 |
| bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / | Context |
| RRÅ, V.kh., 10, 18.1 |
| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Context |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context |
| RRÅ, V.kh., 10, 55.2 |
| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Context |
| RRÅ, V.kh., 10, 87.1 |
| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Context |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Context |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Context |
| RRÅ, V.kh., 13, 92.1 |
| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / | Context |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Context |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 15, 19.2 |
| hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 15, 23.2 |
| śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // | Context |
| RRÅ, V.kh., 15, 28.1 |
| śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / | Context |
| RRÅ, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Context |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Context |
| RRÅ, V.kh., 2, 31.2 |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Context |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Context |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Context |
| RRÅ, V.kh., 20, 117.2 |
| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Context |
| RRÅ, V.kh., 20, 138.1 |
| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Context |
| RRÅ, V.kh., 20, 139.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| RRÅ, V.kh., 3, 96.1 |
| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Context |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Context |
| RRÅ, V.kh., 3, 110.1 |
| svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / | Context |
| RRÅ, V.kh., 4, 61.1 |
| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / | Context |
| RRÅ, V.kh., 5, 20.2 |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Context |
| RRÅ, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Context |
| RRÅ, V.kh., 7, 25.3 |
| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 7, 28.3 |
| śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // | Context |
| RRÅ, V.kh., 7, 65.1 |
| drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / | Context |
| RRÅ, V.kh., 8, 12.1 |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Context |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Context |
| RRS, 2, 48.1 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / | Context |
| RRS, 2, 99.1 |
| śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / | Context |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RRS, 2, 129.1 |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Context |
| RRS, 3, 1.1 |
| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Context |
| RRS, 3, 95.1 |
| aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / | Context |
| RRS, 3, 97.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / | Context |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Context |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Context |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Context |
| RRS, 5, 63.2 |
| tadardhāṃśena tālena śilayā ca tadardhayā // | Context |
| RRS, 5, 182.1 |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / | Context |
| RRS, 5, 183.1 |
| śilayā ravidugdhena nāgapatrāṇi lepayet / | Context |
| RRS, 5, 198.1 |
| nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā / | Context |
| RRS, 9, 71.2 |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Context |
| RSK, 2, 31.1 |
| vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām / | Context |
| ŚdhSaṃh, 2, 11, 14.2 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Context |
| ŚdhSaṃh, 2, 11, 39.2 |
| svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca // | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |
| ŚdhSaṃh, 2, 11, 53.2 |
| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Context |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 12, 128.1 |
| mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam / | Context |
| ŚdhSaṃh, 2, 12, 149.1 |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Context |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Context |
| ŚdhSaṃh, 2, 12, 194.1 |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Context |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Context |