| ÅK, 1, 25, 6.1 | 
	| khalve vimardya gandhena dugdhena saha pāradam // | Kontext | 
	| ÅK, 1, 25, 45.1 | 
	| cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext | 
	| ÅK, 1, 25, 86.2 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| ÅK, 1, 26, 22.2 | 
	| sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // | Kontext | 
	| ÅK, 1, 26, 31.2 | 
	| ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext | 
	| ÅK, 2, 1, 65.2 | 
	| bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // | Kontext | 
	| ÅK, 2, 1, 192.1 | 
	| ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / | Kontext | 
	| ÅK, 2, 1, 240.2 | 
	| lohapāradarañjanaḥ // | Kontext | 
	| BhPr, 1, 8, 86.1 | 
	| rasāyanārthibhir lokaiḥ pārado rasyate yataḥ / | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 91.2 | 
	| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Kontext | 
	| BhPr, 1, 8, 96.1 | 
	| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext | 
	| BhPr, 1, 8, 99.1 | 
	| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Kontext | 
	| BhPr, 2, 3, 192.1 | 
	| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Kontext | 
	| BhPr, 2, 3, 196.1 | 
	| pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ / | Kontext | 
	| BhPr, 2, 3, 198.1 | 
	| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| KaiNigh, 2, 29.1 | 
	| pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam / | Kontext | 
	| MPālNigh, 4, 17.1 | 
	| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / | Kontext | 
	| MPālNigh, 4, 18.2 | 
	| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // | Kontext | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Kontext | 
	| RAdhy, 1, 23.1 | 
	| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Kontext | 
	| RAdhy, 1, 24.1 | 
	| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext | 
	| RAdhy, 1, 46.2 | 
	| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Kontext | 
	| RAdhy, 1, 63.2 | 
	| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext | 
	| RAdhy, 1, 77.2 | 
	| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Kontext | 
	| RAdhy, 1, 82.2 | 
	| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Kontext | 
	| RAdhy, 1, 89.1 | 
	| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext | 
	| RAdhy, 1, 120.2 | 
	| nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // | Kontext | 
	| RAdhy, 1, 136.1 | 
	| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Kontext | 
	| RAdhy, 1, 154.2 | 
	| pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // | Kontext | 
	| RAdhy, 1, 159.2 | 
	| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext | 
	| RAdhy, 1, 163.1 | 
	| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext | 
	| RAdhy, 1, 169.2 | 
	| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext | 
	| RAdhy, 1, 197.2 | 
	| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Kontext | 
	| RAdhy, 1, 199.2 | 
	| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext | 
	| RAdhy, 1, 201.1 | 
	| dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ / | Kontext | 
	| RAdhy, 1, 354.1 | 
	| kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / | Kontext | 
	| RAdhy, 1, 365.2 | 
	| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext | 
	| RAdhy, 1, 393.1 | 
	| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Kontext | 
	| RAdhy, 1, 446.2 | 
	| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Kontext | 
	| RAdhy, 1, 459.2 | 
	| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext | 
	| RAdhy, 1, 466.1 | 
	| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Kontext | 
	| RArṇ, 1, 28.1 | 
	| yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam / | Kontext | 
	| RArṇ, 1, 35.1 | 
	| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Kontext | 
	| RArṇ, 1, 35.2 | 
	| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 10, 4.0 | 
	| raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // | Kontext | 
	| RArṇ, 10, 7.2 | 
	| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext | 
	| RArṇ, 10, 7.4 | 
	| tathā hema śarīraṃ ca pāradena vinaśyati // | Kontext | 
	| RArṇ, 10, 29.1 | 
	| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Kontext | 
	| RArṇ, 10, 31.1 | 
	| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Kontext | 
	| RArṇ, 10, 38.3 | 
	| pāradaṃ devadeveśi svedayeddivasatrayam // | Kontext | 
	| RArṇ, 11, 1.2 | 
	| lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā / | Kontext | 
	| RArṇ, 11, 67.2 | 
	| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Kontext | 
	| RArṇ, 11, 177.1 | 
	| tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam / | Kontext | 
	| RArṇ, 12, 28.2 | 
	| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Kontext | 
	| RArṇ, 12, 136.1 | 
	| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Kontext | 
	| RArṇ, 12, 170.2 | 
	| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext | 
	| RArṇ, 12, 174.1 | 
	| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RArṇ, 12, 248.1 | 
	| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Kontext | 
	| RArṇ, 12, 255.1 | 
	| athavodakamādāya pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 318.1 | 
	| pāradaṃ haritālaṃ ca śilā mākṣikameva ca / | Kontext | 
	| RArṇ, 12, 323.2 | 
	| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 12, 330.2 | 
	| pādena kanakaṃ dattvā pāradaṃ tatra yojayet / | Kontext | 
	| RArṇ, 12, 338.2 | 
	| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext | 
	| RArṇ, 12, 359.1 | 
	| āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / | Kontext | 
	| RArṇ, 12, 381.1 | 
	| srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam / | Kontext | 
	| RArṇ, 13, 27.1 | 
	| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext | 
	| RArṇ, 13, 28.1 | 
	| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 15, 7.1 | 
	| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Kontext | 
	| RArṇ, 15, 11.1 | 
	| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Kontext | 
	| RArṇ, 15, 33.2 | 
	| dehalohakaro yaśca pārado lauhavat priye // | Kontext | 
	| RArṇ, 15, 63.2 | 
	| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / | Kontext | 
	| RArṇ, 15, 198.1 | 
	| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Kontext | 
	| RArṇ, 17, 1.2 | 
	| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Kontext | 
	| RArṇ, 17, 6.1 | 
	| bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Kontext | 
	| RArṇ, 5, 23.2 | 
	| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext | 
	| RArṇ, 7, 47.0 | 
	| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext | 
	| RArṇ, 7, 65.2 | 
	| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext | 
	| RājNigh, 13, 3.2 | 
	| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // | Kontext | 
	| RājNigh, 13, 105.1 | 
	| pārado rasarājaśca rasanātho mahārasaḥ / | Kontext | 
	| RājNigh, 13, 109.1 | 
	| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Kontext | 
	| RājNigh, 13, 111.2 | 
	| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Kontext | 
	| RājNigh, 13, 116.2 | 
	| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RCint, 2, 30.1 | 
	| atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // | Kontext | 
	| RCint, 3, 13.2 | 
	| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Kontext | 
	| RCint, 3, 21.2 | 
	| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext | 
	| RCint, 3, 26.2 | 
	| upariṣṭātpuṭe datte jale patati pāradaḥ // | Kontext | 
	| RCint, 3, 122.1 | 
	| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Kontext | 
	| RCint, 3, 125.3 | 
	| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCint, 4, 10.2 | 
	| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext | 
	| RCint, 8, 8.1 | 
	| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext | 
	| RCint, 8, 56.1 | 
	| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / | Kontext | 
	| RCint, 8, 244.1 | 
	| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Kontext | 
	| RCint, 8, 249.1 | 
	| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext | 
	| RCūM, 10, 112.2 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RCūM, 11, 1.2 | 
	| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Kontext | 
	| RCūM, 11, 52.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext | 
	| RCūM, 12, 34.1 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 81.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Kontext | 
	| RCūM, 15, 9.2 | 
	| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext | 
	| RCūM, 15, 15.2 | 
	| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext | 
	| RCūM, 15, 19.2 | 
	| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Kontext | 
	| RCūM, 15, 43.1 | 
	| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Kontext | 
	| RCūM, 15, 61.1 | 
	| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Kontext | 
	| RCūM, 16, 5.1 | 
	| niścandramapi patrābhraṃ jāritaṃ khalu pārade / | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 9.1 | 
	| kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ / | Kontext | 
	| RCūM, 16, 19.1 | 
	| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Kontext | 
	| RCūM, 4, 9.1 | 
	| khalve vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RCūM, 4, 47.1 | 
	| cakrāntena punaḥ kṛtvā palapramitapāradaiḥ / | Kontext | 
	| RCūM, 4, 87.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext | 
	| RCūM, 5, 2.2 | 
	| yantryate pārado yasmāttasmādyantramitīritam // | Kontext | 
	| RCūM, 5, 22.2 | 
	| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext | 
	| RCūM, 5, 31.2 | 
	| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext | 
	| RKDh, 1, 1, 103.2 | 
	| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext | 
	| RKDh, 1, 1, 103.5 | 
	| ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // | Kontext | 
	| RKDh, 1, 1, 160.2 | 
	| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // | Kontext | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext | 
	| RMañj, 1, 14.1 | 
	| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RMañj, 1, 17.2 | 
	| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Kontext | 
	| RMañj, 1, 19.1 | 
	| athātaḥ sampravakṣyāmi pāradasya ca śodhanam / | Kontext | 
	| RMañj, 2, 12.2 | 
	| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Kontext | 
	| RMañj, 2, 22.2 | 
	| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // | Kontext | 
	| RMañj, 6, 25.1 | 
	| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / | Kontext | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 307.1 | 
	| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext | 
	| RMañj, 6, 336.1 | 
	| pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / | Kontext | 
	| RPSudh, 1, 5.1 | 
	| prathamaṃ pāradotpattiṃ kathayāmi yathātatham / | Kontext | 
	| RPSudh, 1, 17.2 | 
	| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Kontext | 
	| RPSudh, 1, 25.2 | 
	| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Kontext | 
	| RPSudh, 1, 26.1 | 
	| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 33.1 | 
	| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Kontext | 
	| RPSudh, 1, 42.1 | 
	| ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / | Kontext | 
	| RPSudh, 1, 45.1 | 
	| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Kontext | 
	| RPSudh, 1, 55.1 | 
	| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 1, 65.1 | 
	| ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / | Kontext | 
	| RPSudh, 1, 81.2 | 
	| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext | 
	| RPSudh, 1, 87.2 | 
	| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Kontext | 
	| RPSudh, 1, 112.1 | 
	| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext | 
	| RPSudh, 1, 118.2 | 
	| sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // | Kontext | 
	| RPSudh, 1, 133.1 | 
	| atha krāmaṇakaṃ karma pāradasya nigadyate / | Kontext | 
	| RPSudh, 1, 137.1 | 
	| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Kontext | 
	| RPSudh, 1, 138.2 | 
	| bījāni pāradasyāpi kramate ca na saṃśayaḥ // | Kontext | 
	| RPSudh, 1, 147.1 | 
	| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext | 
	| RPSudh, 1, 150.1 | 
	| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 152.1 | 
	| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext | 
	| RPSudh, 1, 156.2 | 
	| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Kontext | 
	| RPSudh, 1, 157.1 | 
	| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Kontext | 
	| RPSudh, 1, 158.1 | 
	| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Kontext | 
	| RPSudh, 10, 1.1 | 
	| atha yantrāṇi vakṣyante pārado yena yantryate / | Kontext | 
	| RPSudh, 10, 28.2 | 
	| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Kontext | 
	| RPSudh, 2, 8.1 | 
	| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext | 
	| RPSudh, 2, 11.4 | 
	| mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // | Kontext | 
	| RPSudh, 2, 12.1 | 
	| athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext | 
	| RPSudh, 2, 13.2 | 
	| navanītasamas tena jāyate pāradastataḥ // | Kontext | 
	| RPSudh, 2, 22.1 | 
	| sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / | Kontext | 
	| RPSudh, 2, 57.2 | 
	| rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // | Kontext | 
	| RPSudh, 2, 63.1 | 
	| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Kontext | 
	| RPSudh, 2, 69.2 | 
	| yāmadvādaśakenaiva badhyate pāradaḥ svayam // | Kontext | 
	| RPSudh, 3, 1.1 | 
	| atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Kontext | 
	| RPSudh, 3, 22.2 | 
	| sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ // | Kontext | 
	| RPSudh, 3, 27.1 | 
	| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext | 
	| RPSudh, 4, 45.0 | 
	| tatsamāṃśasya gaṃdhasya pāradasya samasya ca // | Kontext | 
	| RPSudh, 5, 86.1 | 
	| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 5, 91.1 | 
	| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Kontext | 
	| RPSudh, 5, 96.1 | 
	| piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / | Kontext | 
	| RPSudh, 5, 114.2 | 
	| mahārase coparase dhāturatneṣu pārade / | Kontext | 
	| RPSudh, 6, 14.2 | 
	| kuṣṭharogaharā sā tu pārade bījadhāriṇī // | Kontext | 
	| RPSudh, 7, 30.2 | 
	| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext | 
	| RRÅ, R.kh., 1, 27.2 | 
	| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Kontext | 
	| RRÅ, R.kh., 2, 20.1 | 
	| ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ / | Kontext | 
	| RRÅ, R.kh., 2, 34.2 | 
	| taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet // | Kontext | 
	| RRÅ, R.kh., 2, 45.2 | 
	| vajramūṣā samākhyātā samyak pāradamārikā // | Kontext | 
	| RRÅ, R.kh., 4, 52.1 | 
	| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / | Kontext | 
	| RRÅ, R.kh., 8, 12.1 | 
	| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext | 
	| RRÅ, V.kh., 1, 4.1 | 
	| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Kontext | 
	| RRÅ, V.kh., 1, 6.2 | 
	| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 12, 3.1 | 
	| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext | 
	| RRÅ, V.kh., 12, 9.2 | 
	| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 12, 80.2 | 
	| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Kontext | 
	| RRÅ, V.kh., 13, 1.1 | 
	| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 13, 42.1 | 
	| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 13, 97.2 | 
	| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Kontext | 
	| RRÅ, V.kh., 14, 9.1 | 
	| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 14, 71.1 | 
	| svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 62.2 | 
	| samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // | Kontext | 
	| RRÅ, V.kh., 15, 80.2 | 
	| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext | 
	| RRÅ, V.kh., 16, 82.2 | 
	| abhrasatvaprakāreṇa jārayetpāradaṃ samam // | Kontext | 
	| RRÅ, V.kh., 16, 93.1 | 
	| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 16, 99.2 | 
	| bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // | Kontext | 
	| RRÅ, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÅ, V.kh., 18, 5.0 | 
	| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 141.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 148.2 | 
	| pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 158.2 | 
	| evaṃ caturguṇe jīrṇe pakvabīje tu pārade / | Kontext | 
	| RRÅ, V.kh., 19, 41.1 | 
	| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 19, 42.1 | 
	| tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / | Kontext | 
	| RRÅ, V.kh., 2, 43.2 | 
	| athavā pāradaṃ mardyaṃ taptakhalve dināvadhi / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 20, 2.1 | 
	| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 20, 8.1 | 
	| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 20, 11.2 | 
	| tato gajapuṭe pacyāt pārado bandhamāpnuyāt // | Kontext | 
	| RRÅ, V.kh., 20, 15.1 | 
	| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 16.2 | 
	| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext | 
	| RRÅ, V.kh., 20, 19.1 | 
	| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext | 
	| RRÅ, V.kh., 20, 37.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| RRÅ, V.kh., 20, 41.1 | 
	| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 52.2 | 
	| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 53.1 | 
	| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 72.1 | 
	| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 78.1 | 
	| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 20, 87.1 | 
	| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RRÅ, V.kh., 20, 90.1 | 
	| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Kontext | 
	| RRÅ, V.kh., 20, 134.1 | 
	| pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi / | Kontext | 
	| RRÅ, V.kh., 3, 54.1 | 
	| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext | 
	| RRÅ, V.kh., 4, 14.2 | 
	| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 29.1 | 
	| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 91.2 | 
	| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext | 
	| RRÅ, V.kh., 4, 94.1 | 
	| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext | 
	| RRÅ, V.kh., 4, 101.1 | 
	| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext | 
	| RRÅ, V.kh., 4, 157.1 | 
	| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext | 
	| RRÅ, V.kh., 6, 46.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 57.2 | 
	| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext | 
	| RRÅ, V.kh., 6, 71.1 | 
	| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 6, 85.1 | 
	| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 6, 104.2 | 
	| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Kontext | 
	| RRÅ, V.kh., 7, 24.1 | 
	| bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / | Kontext | 
	| RRÅ, V.kh., 7, 79.1 | 
	| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 7, 92.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext | 
	| RRÅ, V.kh., 7, 120.1 | 
	| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext | 
	| RRÅ, V.kh., 8, 33.1 | 
	| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Kontext | 
	| RRÅ, V.kh., 8, 64.1 | 
	| triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade / | Kontext | 
	| RRÅ, V.kh., 8, 79.1 | 
	| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext | 
	| RRÅ, V.kh., 9, 9.2 | 
	| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Kontext | 
	| RRÅ, V.kh., 9, 13.1 | 
	| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / | Kontext | 
	| RRÅ, V.kh., 9, 49.1 | 
	| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 9, 55.1 | 
	| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Kontext | 
	| RRÅ, V.kh., 9, 82.1 | 
	| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext | 
	| RRÅ, V.kh., 9, 117.1 | 
	| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Kontext | 
	| RRS, 11, 99.2 | 
	| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext | 
	| RRS, 11, 118.2 | 
	| taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram / | Kontext | 
	| RRS, 2, 143.3 | 
	| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Kontext | 
	| RRS, 3, 1.2 | 
	| kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // | Kontext | 
	| RRS, 3, 11.2 | 
	| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext | 
	| RRS, 3, 66.2 | 
	| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext | 
	| RRS, 4, 39.2 | 
	| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext | 
	| RRS, 5, 75.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Kontext | 
	| RRS, 8, 8.1 | 
	| khalle vimardya gandhena dugdhena saha pāradam / | Kontext | 
	| RRS, 8, 67.1 | 
	| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext | 
	| RRS, 8, 69.2 | 
	| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext | 
	| RRS, 9, 2.2 | 
	| yantryate pārado yasmāttasmādyantramiti smṛtam // | Kontext | 
	| RSK, 1, 4.2 | 
	| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext | 
	| RSK, 1, 8.1 | 
	| palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ / | Kontext | 
	| RSK, 1, 38.2 | 
	| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext | 
	| RSK, 1, 41.1 | 
	| pārado bhasmatām itthaṃ puṭenaikena gacchati / | Kontext | 
	| RSK, 1, 44.1 | 
	| pāradaḥ sarvarogaghno yogavāhī saro guruḥ / | Kontext | 
	| RSK, 2, 19.1 | 
	| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext | 
	| RSK, 2, 55.1 | 
	| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 1.1 | 
	| pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 22.2 | 
	| samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.2 | 
	| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext |