| ÅK, 1, 26, 199.1 | 
	| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext | 
	| ÅK, 2, 1, 5.2 | 
	| kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // | Kontext | 
	| RArṇ, 10, 59.1 | 
	| kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / | Kontext | 
	| RArṇ, 11, 18.2 | 
	| amlavetasajambīrabījapūrāmlabhūkhagaiḥ / | Kontext | 
	| RArṇ, 9, 8.1 | 
	| gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / | Kontext | 
	| RKDh, 1, 1, 219.2 | 
	| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Kontext | 
	| RRÅ, V.kh., 1, 57.1 | 
	| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Kontext | 
	| RRÅ, V.kh., 10, 68.1 | 
	| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Kontext | 
	| RRÅ, V.kh., 11, 31.1 | 
	| trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / | Kontext | 
	| RRÅ, V.kh., 12, 26.1 | 
	| amlavetasajaṃbīrabījapūrakabhūkhagaiḥ / | Kontext | 
	| RRÅ, V.kh., 3, 66.3 | 
	| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Kontext |