| ÅK, 2, 1, 92.1 |
| suvarṇākārabhedācca pratyekaṃ tatpunastridhā / | Kontext |
| ÅK, 2, 1, 186.1 |
| tasya sattvaṃ sūta eva daradasya tribhedataḥ / | Kontext |
| ÅK, 2, 1, 197.1 |
| capalā bahubhedā ca sarvalohasvarūpataḥ / | Kontext |
| BhPr, 1, 8, 88.1 |
| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext |
| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 1, 8, 190.4 |
| hālāhalo brahmaputro viṣabhedā amī nava // | Kontext |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Kontext |
| BhPr, 2, 3, 238.2 |
| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Kontext |
| MPālNigh, 4, 64.2 |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Kontext |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Kontext |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Kontext |
| RArṇ, 6, 74.2 |
| āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ / | Kontext |
| RArṇ, 7, 28.0 |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext |
| RArṇ, 7, 47.0 |
| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Kontext |
| RArṇ, 7, 83.1 |
| gairikaṃ trividhaṃ raktahemakevalabhedataḥ / | Kontext |
| RArṇ, 7, 85.1 |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 7, 47.3 |
| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Kontext |
| RCint, 8, 74.2 |
| mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // | Kontext |
| RCint, 8, 168.1 |
| daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / | Kontext |
| RCūM, 10, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RKDh, 1, 2, 43.7 |
| iti puṭabhedāḥ / | Kontext |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Kontext |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Kontext |
| RPSudh, 10, 9.1 |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Kontext |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Kontext |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Kontext |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext |
| RRS, 10, 18.1 |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / | Kontext |
| RRS, 2, 4.2 |
| śvetādivarṇabhedena pratyekaṃ taccaturvidham // | Kontext |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Kontext |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Kontext |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 19.1 |
| saurāṣṭrika iti proktā viṣabhedā amī nava / | Kontext |