| RAdhy, 1, 29.2 | |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Kontext |
| RAdhy, 1, 215.1 | |
| saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ / | Kontext |
| RArṇ, 12, 186.2 | |
| anena manunā proktā siddhirbhavati nānyathā / | Kontext |
| RājNigh, 13, 51.2 | |
| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // | Kontext |
| RRÅ, R.kh., 9, 60.1 | |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Kontext |
| RRÅ, V.kh., 1, 65.1 | |
| vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / | Kontext |