| RAdhy, 1, 433.1 |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Kontext |
| RAdhy, 1, 458.2 |
| ca ṣoṭo jāto 'yamadbhutaḥ // | Kontext |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext |
| RMañj, 1, 36.1 |
| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext |
| RPSudh, 1, 4.1 |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Kontext |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext |