| ÅK, 1, 25, 18.1 | 
	| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Kontext | 
	| ÅK, 2, 1, 83.2 | 
	| gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 12, 330.3 | 
	| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext | 
	| RArṇ, 7, 85.1 | 
	| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Kontext | 
	| RRÅ, V.kh., 13, 68.2 | 
	| etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham // | Kontext | 
	| RRÅ, V.kh., 19, 35.2 | 
	| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext | 
	| RRÅ, V.kh., 20, 3.1 | 
	| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 17.2 | 
	| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 19.2 | 
	| gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |